Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 24.2 tān ānaya yathākṣipraṃ sānugān sahabāndhavān //
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Su, 7, 58.2 parasparaniviṣṭāṅgyo madasnehavaśānugāḥ //
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 31, 34.2 adūrānmadhyame gulme tasthau bahubalānugaḥ //
Rām, Yu, 41, 22.1 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ /
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /
Rām, Utt, 82, 11.2 sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 90, 5.1 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ /
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //