Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.4 āyāta pitāmahāḥ prapitāmahāś cānugaiḥ saha /
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
Buddhacarita
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
Carakasaṃhitā
Ca, Sū., 5, 40.1 snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi /
Ca, Sū., 26, 97.2 tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ //
Ca, Sū., 27, 60.2 pittottare vātamadhye saṃnipāte kaphānuge //
Ca, Indr., 9, 20.1 pittamūṣmānugaṃ yasya śaṅkhau prāpya vimūrchati /
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 94.2 vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā //
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 4, 13.2 ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate //
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 24.1 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam /
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Ca, Cik., 5, 93.2 śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param //
Mahābhārata
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 57, 61.1 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām /
MBh, 1, 57, 72.2 āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca //
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 1, 92, 33.2 bhaviṣyāmi mahīpāla mahiṣī te vaśānugā /
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 101, 6.4 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ //
MBh, 1, 129, 18.6 samprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ /
MBh, 1, 129, 18.75 samprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ //
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 142, 8.2 coditā tava putrasya manmathena vaśānugā //
MBh, 1, 188, 22.64 pupoṣa ca vapur yasya tasyānugaṃ punaḥ /
MBh, 1, 207, 10.1 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ /
MBh, 2, 42, 48.1 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 43, 19.2 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām /
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 48, 22.1 rājā citraratho nāma gandharvo vāsavānugaḥ /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 52, 5.3 kaccit putrāḥ sthavirasyānulomā vaśānugāścāpi viśo 'pi kaccit //
MBh, 2, 60, 11.2 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ /
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 2, 63, 28.3 sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 68, 25.2 rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ //
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 3, 2, 61.2 moharāgasamākrānta indriyārthavaśānugaḥ //
MBh, 3, 6, 1.3 prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ //
MBh, 3, 9, 2.2 nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ //
MBh, 3, 21, 21.2 cikṣipuḥ samare vīrā mayi śālvapadānugāḥ //
MBh, 3, 32, 18.2 kāmalobhānugo mūḍho narakaṃ pratipadyate //
MBh, 3, 38, 8.1 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā /
MBh, 3, 48, 10.1 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ /
MBh, 3, 94, 23.2 dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ //
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 178, 25.2 buddhir ātmānugā tāta utpātena vidhīyate /
MBh, 3, 222, 7.2 yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 236, 6.1 svapuraṃ prayayau rājā caturaṅgabalānugaḥ /
MBh, 3, 252, 16.1 janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve /
MBh, 3, 256, 14.1 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā /
MBh, 3, 269, 1.2 tato niviśamānāṃstān sainikān rāvaṇānugāḥ /
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 14, 15.1 santi bahvyastava preṣyā rājaputri vaśānugāḥ /
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 24, 14.2 kaṃcit kālaṃ manuṣyendra sūtānām anugā vayam //
MBh, 4, 50, 21.2 rājaśriyāvabaddhastu duryodhanavaśānugaḥ //
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 33, 29.1 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā /
MBh, 5, 33, 29.1 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 36, 38.1 calacittam anātmānam indriyāṇāṃ vaśānugam /
MBh, 5, 51, 12.2 tacca mandā na jānanti duryodhanavaśānugāḥ //
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 62, 14.1 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau /
MBh, 5, 65, 3.1 āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ /
MBh, 5, 70, 83.1 sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam /
MBh, 5, 93, 40.2 bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ //
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 128, 31.1 sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam /
MBh, 5, 130, 3.1 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam /
MBh, 5, 140, 20.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 141, 4.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 150, 11.1 ajātaśatrur apyadya bhīmārjunavaśānugaḥ /
MBh, 5, 150, 12.2 tau ca senāpraṇetārau vāsudevavaśānugau //
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 16, 36.1 ete cānye ca bahavo duryodhanavaśānugāḥ /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 86, 28.1 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ /
MBh, 6, 112, 91.1 yad ekaḥ samare pārthān sānugān samayodhayat /
MBh, 7, 7, 3.1 tatrainam arjunaścaiva pārṣataśca sahānugaḥ /
MBh, 7, 10, 18.2 jitavān puṇḍarīkākṣo yavanāṃśca sahānugān //
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 19, 23.3 aham āvārayiṣyāmi droṇam adya sahānugam //
MBh, 7, 26, 11.2 catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ //
MBh, 7, 37, 7.3 anugāścāsya vitrastāḥ prādravan sarvatodiśam //
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 62, 21.2 anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ //
MBh, 7, 64, 18.1 rathapravaram āsthāya naro nārāyaṇānugaḥ /
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 76, 42.1 dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam /
MBh, 7, 78, 39.2 jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ //
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 87, 31.2 madartham adya saṃyattā duryodhanavaśānugāḥ //
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 90, 46.2 yad ekaḥ samare pārthān vārayāmāsa sānugān //
MBh, 7, 102, 71.1 vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ /
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 133, 38.2 yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ //
MBh, 7, 134, 76.1 pāñcālān somakāṃścaiva jahi drauṇe sahānugān /
MBh, 7, 139, 17.2 durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ //
MBh, 7, 140, 13.1 drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam /
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 158, 46.1 yatra vadhyo bhaved droṇaḥ sūtaputraśca sānugaḥ /
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 9, 3, 30.1 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ /
MBh, 9, 17, 35.1 nihateṣu ca śūreṣu madrarājānugeṣu ca /
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 10, 18, 25.2 anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ //
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 56, 45.1 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam /
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 59, 100.1 taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam /
MBh, 12, 59, 135.2 pārthivo jāyate tāta daṇḍanītivaśānugaḥ //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 86, 16.1 kāryeṣvadhikṛtāḥ samyag akurvanto nṛpānugāḥ /
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 199, 5.2 tathā karmānugā buddhir antarātmānudarśinī //
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 228, 25.1 ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ /
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 279, 10.2 tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ //
MBh, 12, 284, 5.1 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 313, 8.1 anujñātaḥ sa tenātha niṣasāda sahānugaḥ /
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 13, 1, 6.1 vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ /
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 16, 72.1 antarhite bhagavati sānuge yādaveśvara /
MBh, 13, 17, 17.2 sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ //
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 13, 133, 48.2 śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate //
MBh, 14, 8, 4.2 yamaśca varuṇaścaiva kuberaśca sahānugaḥ //
MBh, 14, 55, 15.3 bhavadbhaktigateneha bhavadbhāvānugena ca //
MBh, 14, 58, 4.2 upāyāt puṇḍarīkākṣo yuyudhānānugastadā //
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 14, 94, 17.2 uktaṃ na pratijagrāha mānamohavaśānugaḥ //
MBh, 15, 13, 9.2 putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu /
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
MBh, 15, 39, 22.1 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ /
MBh, 18, 2, 33.2 tava gandhānugastāta yenāsmān sukham āgamat //
Manusmṛti
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.2 āgneyī prathamā mātrā vāyavyaiṣā vaśānugā //
Rāmāyaṇa
Rām, Bā, 12, 24.2 tān ānaya yathākṣipraṃ sānugān sahabāndhavān //
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Su, 7, 58.2 parasparaniviṣṭāṅgyo madasnehavaśānugāḥ //
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 31, 34.2 adūrānmadhyame gulme tasthau bahubalānugaḥ //
Rām, Yu, 41, 22.1 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ /
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /
Rām, Utt, 82, 11.2 sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 90, 5.1 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ /
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Śvetāśvataropaniṣad
ŚvetU, 5, 11.2 karmānugāny anukramena dehī sthāneṣu rūpāṇy abhisamprapadyate //
Agnipurāṇa
AgniPur, 1, 8.2 dvaividhyaṃ brahma vakṣyāmi śṛṇu vyāsākhilānugam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 62.1 māṃsānugasvarūpau ca vidyān medo 'pi tāv iva /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 56.1 pittottare vātamadhye saṃnipāte kaphānuge /
AHS, Śār., 1, 2.1 bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ /
AHS, Śār., 4, 30.1 phaṇāvubhayato ghrāṇamārgaṃ śrotrapathānugau /
AHS, Nidānasthāna, 4, 20.2 karoti hidhmām arujāṃ mandaśabdāṃ kṣavānugām //
AHS, Nidānasthāna, 16, 17.1 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam /
AHS, Cikitsitasthāna, 2, 1.3 ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam /
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 3, 51.1 madhutailayutā lehās trayo vātānuge kaphe /
AHS, Cikitsitasthāna, 4, 33.2 hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge //
AHS, Cikitsitasthāna, 7, 81.2 darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ //
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
AHS, Utt., 23, 24.2 romakūpānugaṃ pittaṃ vātena saha mūrchitam //
AHS, Utt., 40, 60.2 dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ //
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 161.1 vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ /
BKŚS, 20, 228.2 mahākālam iva kruddhaṃ gaṇāmaragaṇānugam //
Kāmasūtra
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
Kūrmapurāṇa
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 20, 35.1 sugrīvasyānugo vīro hanumān nāma vānaraḥ /
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 2, 6, 34.2 yāpi dhyātā viśeṣeṇa sāpi madvacanānugā //
Laṅkāvatārasūtra
LAS, 2, 169.3 śiro hi tasya mārjanti nimittaṃ tathatānugam //
Liṅgapurāṇa
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
LiPur, 1, 30, 26.2 maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ //
LiPur, 1, 40, 61.1 gaṅgāyamunayormadhye sthitiṃ prāptaḥ sahānugaḥ /
LiPur, 1, 55, 75.2 ete sahaiva sūryeṇa bhramanti divasānugāḥ //
LiPur, 1, 70, 21.2 yasmājjñānānugaścaiva prajñā tena sa ucyate //
LiPur, 2, 20, 22.1 pratipannaṃ janānandaṃ śrutismṛtipathānugam /
LiPur, 2, 20, 28.2 saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ //
Matsyapurāṇa
MPur, 53, 46.1 purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam /
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 113, 35.2 dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ //
MPur, 121, 8.2 tasmingirau nivasati maṇibhadraḥ sahānugaḥ //
MPur, 122, 27.1 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ /
MPur, 126, 31.2 ete sahaiva sūryeṇa bhramanti sānugā divi //
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
MPur, 135, 83.2 mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam //
MPur, 136, 42.1 parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ /
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 150, 86.2 khaḍgāstro nirṛtirdevo niśācarabalānugaḥ //
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 544.1 asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
MPur, 174, 2.2 sabalāḥ sānugāścaiva saṃnahyanta yathākramam //
Meghadūta
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Nāṭyaśāstra
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.2 śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 33.1 dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 34.1 romakūpānugaṃ pittaṃ vātena saha mūrchitam /
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 55, 37.1 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ /
Su, Utt., 55, 53.2 gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 1.2 tasmin rāsabhadaiteye sānuge vinipātite /
ViPur, 5, 13, 18.1 śanaiḥ śanairjagau gopī kācittasya layānugam /
ViPur, 5, 16, 25.1 ugrasenasute kaṃse sānuge vinipātite /
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
Viṣṇusmṛti
ViSmṛ, 1, 1.2 viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām //
Yājñavalkyasmṛti
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Abhidhānacintāmaṇi
AbhCint, 2, 222.1 paṇḍā tattvānugā mokṣe jñānaṃ vijñānamanyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 4.2 praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā //
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 2, 9, 13.2 preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī //
BhāgPur, 2, 10, 16.2 apānantam apānanti naradevam ivānugāḥ //
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
BhāgPur, 3, 3, 19.1 bhagavān api viśvātmā lokavedapathānugaḥ /
BhāgPur, 3, 5, 21.1 bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha /
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
BhāgPur, 3, 22, 26.1 āmantrya taṃ munivaram anujñātaḥ sahānugaḥ /
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 20.1 vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣakaṣāyadūṣitaḥ /
BhāgPur, 4, 2, 33.3 niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 19, 4.1 anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ /
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 24, 24.1 tarhyeva sarasastasmānniṣkrāmantaṃ sahānugam /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 10, 1, 39.1 dehe pañcatvamāpanne dehī karmānugo 'vaśaḥ /
BhāgPur, 11, 7, 37.1 bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ /
BhāgPur, 11, 17, 53.2 anudehaṃ viyanty ete svapno nidrānugo yathā //
Bhāratamañjarī
BhāMañj, 1, 854.2 bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ //
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1307.1 tato yāte haladhare pārthānāmantrya sānuge /
BhāMañj, 5, 58.2 yudhiṣṭhirāntikaṃ prāyādalpaśīghrapadānugaḥ //
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 393.1 ityuktvā taṃ samādāya mātalirnāradānugaḥ /
BhāMañj, 5, 433.2 eka eveśvaro rājā yayātiramitānugaḥ //
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 308.2 gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ //
BhāMañj, 6, 340.2 abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ //
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 245.1 kauravastaṃ samādāya droṇamabhyetya sānugaḥ /
BhāMañj, 7, 360.2 droṇānugaṃ kṣemadhūrtiṃ mahīpālamapātayat //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 618.2 svayaṃ jite dharmajena sānuge kauraveśvare //
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 50.2 jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ //
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 26.1 madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān /
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 10, 62.1 tato duryodhano 'vādīddharmaputraṃ sahānugāḥ /
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 22.2 saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ //
BhāMañj, 11, 90.1 yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ /
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 165.1 munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ /
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 243.1 avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ /
BhāMañj, 13, 523.1 prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ /
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1770.1 kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ /
BhāMañj, 13, 1772.1 sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam /
BhāMañj, 13, 1774.1 śanairunmīlya nayane pāṇḍavānvīkṣya sānugān /
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /
BhāMañj, 13, 1800.1 tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ /
BhāMañj, 14, 89.1 sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam /
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 14, 119.2 abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 15, 32.2 gāvalganisakhaḥ paurānāmantrya vidurānugaḥ //
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
BhāMañj, 16, 65.2 satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā //
Garuḍapurāṇa
GarPur, 1, 151, 3.2 karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām //
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
Hitopadeśa
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Kathāsaritsāgara
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 2, 2, 185.1 tatastadanuge prāpte bale sati ca māmake /
KSS, 2, 4, 34.1 atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
KSS, 3, 6, 177.1 praviśyātha pure tasminn utpatya divi sānugaḥ /
Narmamālā
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 19.1 cakram arcet tadaucityād anucakraṃ tathānugam /
Tantrāloka
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
Ānandakanda
ĀK, 2, 7, 7.2 kākatuṇḍī kṛtasnehā rājarītiguṇānugā //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 61.1, 4.0 kaphānuge iti chedaḥ //
Śukasaptati
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 23, 25.1 ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 5.1 ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 39.2 kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī //
SkPur (Rkh), Revākhaṇḍa, 26, 94.1 upavāsaiśca dānaiśca patiputrau vaśānugau /
SkPur (Rkh), Revākhaṇḍa, 169, 7.1 dātyāyanī priyā bhāryā tasya rājño vaśānugā /
SkPur (Rkh), Revākhaṇḍa, 198, 11.1 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
Sātvatatantra
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 priyānugaḥ priyālambī priyakīrtiḥ priyāt priyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 121.1 śeṣānugaḥ śeṣaśāyī yaśodānatimānadaḥ /