Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 6, 112, 91.1 yad ekaḥ samare pārthān sānugān samayodhayat /
MBh, 7, 10, 18.2 jitavān puṇḍarīkākṣo yavanāṃśca sahānugān //
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 90, 46.2 yad ekaḥ samare pārthān vārayāmāsa sānugān //
MBh, 7, 134, 76.1 pāñcālān somakāṃścaiva jahi drauṇe sahānugān /
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
Rāmāyaṇa
Rām, Bā, 12, 24.2 tān ānaya yathākṣipraṃ sānugān sahabāndhavān //
Matsyapurāṇa
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 29.2 cārayann anugān gopān raṇadveṇur arīramat //
Bhāratamañjarī
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 9, 26.1 madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān /
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 13, 1774.1 śanairunmīlya nayane pāṇḍavānvīkṣya sānugān /