Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Mahābhārata
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā

Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.4 āyāta pitāmahāḥ prapitāmahāś cānugaiḥ saha /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
Mahābhārata
MBh, 1, 129, 18.6 samprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ /
MBh, 1, 129, 18.75 samprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ //
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 3, 9, 2.2 nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ //
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 5, 93, 40.2 bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ //
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 7, 19, 5.2 śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha //
MBh, 7, 102, 71.1 vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ /
MBh, 13, 17, 17.2 sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
Suśrutasaṃhitā
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 13.2 preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 19, 4.1 anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
Bhāratamañjarī
BhāMañj, 6, 308.2 gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ //
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 11, 22.2 saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ //
BhāMañj, 13, 1770.1 kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ /
Narmamālā
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //