Occurrences

Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīyaśrautasūtra
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
Avadānaśataka
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
Carakasaṃhitā
Ca, Sū., 1, 70.1 suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā /
Ca, Cik., 1, 78.1 yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā /
Ca, Cik., 5, 107.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 174.2 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā punaḥ //
Mahābhārata
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 3, 190, 25.1 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat //
MBh, 5, 46, 4.1 sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām /
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 5, 192, 21.1 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam /
MBh, 13, 14, 89.1 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam /
MBh, 13, 17, 125.2 nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ //
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 27, 48.2 sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām //
MBh, 13, 32, 22.1 abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā /
MBh, 13, 66, 12.2 amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā //
MBh, 13, 66, 14.1 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 80.2 sudhārasaṃ ca bhuñjīta amṛtopamam uttamam //
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 102.2 sudhārasaṃ copajīvann amṛtopamam uttamam //
MBh, 13, 110, 122.1 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ /
Rāmāyaṇa
Rām, Ay, 74, 12.1 sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ /
Rām, Ār, 53, 11.1 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ /
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Saundarānanda
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Amarakośa
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 17.2 sudhevottamanāgānāṃ bhaiṣajyam idam astu te //
AHS, Sū., 30, 12.1 prakṣipya muṣkakacaye sudhāśmāni ca dīpayet /
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Sū., 30, 15.2 pacyamāne tatas tasmiṃs tāḥ sudhābhasmaśarkarāḥ //
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 25.2 ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ //
AHS, Cikitsitasthāna, 10, 58.2 catuḥpalaṃ sudhākāṇḍāt tripalaṃ lavaṇatrayāt //
AHS, Cikitsitasthāna, 14, 56.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 14, 124.1 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā tataḥ /
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 20, 16.1 bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam /
AHS, Kalpasiddhisthāna, 2, 42.1 sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam /
AHS, Kalpasiddhisthāna, 2, 46.2 miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet //
AHS, Utt., 28, 34.1 jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 58.1 atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham /
BKŚS, 20, 20.2 samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ //
BKŚS, 21, 22.2 jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam //
Daśakumāracarita
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
Divyāvadāna
Divyāv, 7, 64.0 pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati //
Divyāv, 7, 67.0 śakreṇa devānāmindreṇa divyayā sudhayā pūritam //
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 17, 414.1 caturvidhāpi ca sudhā nīlā pītā lohitā avadātā //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Kirātārjunīya
Kir, 5, 27.2 matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati //
Kir, 15, 45.1 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
Kūrmapurāṇa
KūPur, 1, 41, 35.2 sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām //
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
Liṅgapurāṇa
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 65, 151.1 nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ /
LiPur, 1, 98, 79.1 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ /
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 1, 105, 3.1 bhavaḥ sudhāmṛtopamairnirīkṣaṇairnirīkṣaṇāt /
LiPur, 2, 12, 22.1 devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
Matsyapurāṇa
MPur, 51, 21.2 śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 128, 25.2 oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ //
MPur, 141, 19.2 kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām //
MPur, 141, 22.1 tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
MPur, 141, 29.2 kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ //
MPur, 151, 2.1 kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure /
Nāṭyaśāstra
NāṭŚ, 2, 87.1 sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 44, 36.1 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /
Su, Cik., 2, 91.2 sudhāmūrvārkakīṭāriharitālakarañjikāḥ //
Su, Cik., 8, 45.1 sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam /
Su, Cik., 8, 50.2 sudhāṃ vacāṃ lāṅgalakīṃ saptaparṇaṃ suvarcikām //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 18, 52.2 śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Viṣṇupurāṇa
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 12, 6.1 saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam /
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 2, 12, 12.2 sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
ViPur, 2, 12, 13.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
Viṣṇusmṛti
ViSmṛ, 91, 11.1 sudhāsiktaṃ kṛtvā yaśasā virājate //
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 2, 84.2 virahiṇaḥ prahiṇasti śarīriṇo vipadi hanta sudhāpi viṣāyate //
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
AbhCint, 2, 3.2 teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 142.1 sudhā vajrī mahāvṛkṣo granthilā snug guḍā snuhī /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 4.1 sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 6, 37.2 śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam //
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 32, 19.1 nūnaṃ daivena vihatā ye cācyutakathāsudhām /
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
BhāgPur, 8, 7, 16.2 yadā sudhā na jāyeta nirmamanthājitaḥ svayam //
Bhāratamañjarī
BhāMañj, 1, 104.1 śaśāṅkaṃ kaustubhaṃ lakṣmīṃ sudhāṃ dhanvantariṃ tathā /
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
BhāMañj, 1, 148.1 sudhāṃ vināsyāmamarastavopari sadā sthitaḥ /
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 154.1 sudhāṃ kuśeṣu saṃsthāpya snātuṃ yāteṣu bhogiṣu /
BhāMañj, 1, 155.1 vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam /
BhāMañj, 1, 410.2 svacchāṃśukāṃ sudhāphenadhavalāṃ kamalāmiva //
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 1042.1 ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ /
BhāMañj, 1, 1193.2 utkaṇṭhitaṃ mama manastatsaṃgamasudhārase //
BhāMañj, 1, 1196.1 atha taddarśanānandasudhāniṣyandacetasām /
BhāMañj, 1, 1282.2 sudhāgarbhasamudbhūtāmiva śītāṃśudevatām //
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
BhāMañj, 5, 359.1 yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare /
BhāMañj, 5, 359.1 yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare /
BhāMañj, 6, 257.2 īṣatsmitasudhādhautakapolaphalako 'vadat //
BhāMañj, 6, 320.1 jaya viśveśa viśvātmanviśvaksena sudhānidhe /
BhāMañj, 6, 400.2 sudhākallolajālena pādadāreṇa manmathaḥ //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 13, 211.2 taddarśanānandasudhāṃ dantakāntyā kiranniva //
BhāMañj, 13, 1073.1 tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ /
BhāMañj, 13, 1075.2 antaraṅgā kṣaṇamabhūtsā supteva sudhānadī //
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
BhāMañj, 13, 1289.1 maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ /
BhāMañj, 13, 1366.2 antardadhe sudhāpūrairāpūryeva diśo daśa //
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1680.1 annapradaḥ sudhāvarṣī jāyate dhanavānsadā /
BhāMañj, 13, 1708.1 annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ /
BhāMañj, 14, 5.2 pāhi sattvasudhāsindho prajāpatiriva prajāḥ //
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 19, 29.1 rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
Garuḍapurāṇa
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
GarPur, 1, 89, 24.2 saṃtarpyante sudhāhārāstyaktadambhamadaiḥ sadā //
Gītagovinda
GītGov, 2, 2.1 saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam /
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 8, 16.2 śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 2, 3, 31.2 hasantīva sudhādhautaiḥ prāsādairamarāvatīm //
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 4, 1, 146.1 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 2, 187.1 tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
KSS, 4, 2, 188.2 sudhārthaṃ darśayāmāsa garuḍo guru pauruṣam //
KSS, 4, 2, 192.2 nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham //
KSS, 4, 2, 193.2 sudhākalaśam ādāya tārkṣyo nāgān upāyayau //
KSS, 4, 2, 195.2 unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām //
KSS, 4, 2, 196.2 sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ //
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 10.2 sudhāvadamṛtā jñeyā vijayā vijayapradā //
MPālNigh, 2, 65.1 sudhāmṛtāhvayaḥ saudhabhūṣaṇaṃ kaṭhaśarkarā /
MPālNigh, 2, 65.2 sudhākṣāro 'gnisaṅkāśaḥ pākī kledī vidāraṇaḥ //
Mukundamālā
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Mātṛkābhedatantra
MBhT, 14, 12.3 śāpamocanamātreṇa brahmarūpā sudhā parā //
Narmamālā
KṣNarm, 1, 106.1 tataḥ sudhādhavalitaṃ tasya saṃmārjitāṅganam /
KṣNarm, 1, 116.1 praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 33.2 truṭyāṃ vajro mahāvṛkṣo 'sipatraḥ sruksudhā guḍā //
Rasahṛdayatantra
RHT, 6, 1.2 lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //
Rasamañjarī
RMañj, 2, 56.1 rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /
Rasaprakāśasudhākara
RPSudh, 5, 69.2 sudhāyukte viṣe vānte parvate marutāhvaye //
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 5, 48.2 viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
RRS, 16, 75.1 nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
Rasaratnākara
RRĀ, R.kh., 10, 28.2 tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet //
Rasendracintāmaṇi
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
RCint, 7, 65.3 etāni navaratnāni sadṛśāni sudhārasaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 128.2 nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //
RCūM, 15, 2.1 sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
RCūM, 15, 9.1 ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 160.3 madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam //
Rasādhyāya
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
Rasārṇava
RArṇ, 5, 40.0 śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
RArṇ, 15, 168.2 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //
Ratnadīpikā
Ratnadīpikā, 1, 4.2 nirmathya jñānaśailena navaratnasudhā //
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, Śat., 18.1 vātaghnī pītinī tanvī sudhā sarvānukāriṇī /
RājNigh, Śālm., 49.1 snuhī sudhā mahāvṛkṣaḥ kṣīrī nistriṃśapattrikā /
RājNigh, Pānīyādivarga, 110.1 yavāsaśarkarā tv anyā sudhā modakamodakaḥ /
RājNigh, Pānīyādivarga, 112.1 tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā /
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
Tantrāloka
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 25.1 sudhādevīṃ samānīya pañcīkaraṇamācaret /
Ānandakanda
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 164.2 divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ //
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 12, 201.26 oṃ sudhāvarṣiṇyai namaḥ āgneye /
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 344.1 brahmarandhrasthitasudhādrāvaṇācca madhudravā /
ĀK, 1, 15, 359.2 dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ //
ĀK, 1, 15, 580.1 sākṣātsudhāmṛtalatā vyādhijanmajarāpahā /
ĀK, 1, 20, 45.2 sudhātaraṅganikaraplāvyamānamahītalam //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
ĀK, 1, 20, 146.2 kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk //
ĀK, 1, 20, 169.1 lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite /
ĀK, 1, 21, 4.1 sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet /
ĀK, 1, 21, 9.1 sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
Āryāsaptaśatī
Āsapt, 1, 46.2 tṛpto dayitādharam api nādriyate kā sudhā dāsī //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 2, 49.2 sudhayeva priyayā pathi saṃgatyāliṅgitārdhasya //
Āsapt, 2, 344.1 prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati /
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 677.1 kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya yā //
Śyainikaśāstra
Śyainikaśāstra, 5, 17.2 teṣāṃ prāsādaśikhare sudhādhavalitodare //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 15.0 pravāṇam iti prakarṣeṇa vāṇaṃ sudhācūrṇamityarthaḥ //
Caurapañcaśikā
CauP, 1, 17.1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
CauP, 1, 41.2 vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Gheraṇḍasaṃhitā
GherS, 6, 2.1 svakīyahṛdaye dhyāyet sudhāsāgaram uttamam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
GokPurS, 8, 61.3 jitvā devāsurān yuddhe sudhām āhṛtavān purā //
Haribhaktivilāsa
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
Haṃsadūta
Haṃsadūta, 1, 49.2 vasānaḥ kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśau //
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 64.1 suṣumṇāyai kuṇḍalinyai sudhāyai candrajanmane /
Kokilasaṃdeśa
KokSam, 1, 11.2 pāre cūrṇyāḥ parisarasamāsīnagovindavakṣolakṣmīvīkṣāvivalanasudhāśītalaḥ keraleṣu //
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Rasakāmadhenu
RKDh, 1, 1, 107.1 khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet /
RKDh, 1, 1, 243.1 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 11.0 cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ //
Rasataraṅgiṇī
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
RTar, 2, 24.2 mahiṣī gardabhī nārī kākodumbarikā sudhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
Sātvatatantra
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /