Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 6.1 arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ /
LiPur, 1, 5, 8.1 saptamo mānuṣo viprā aṣṭamo 'nugrahaḥ smṛtaḥ /
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ //
LiPur, 1, 12, 12.2 anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā //
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 24, 10.2 anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca //
LiPur, 1, 24, 18.1 bhaviṣyāmi kalau tasmin śiṣyānugrahakāmyayā /
LiPur, 1, 24, 28.2 anugrahārthaṃ lokānāṃ yogātmaikakalāgatiḥ //
LiPur, 1, 24, 46.2 sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ //
LiPur, 1, 38, 11.1 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ /
LiPur, 1, 70, 17.1 yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ /
LiPur, 1, 70, 52.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
LiPur, 1, 70, 158.1 pañcamo'nugrahaḥ sargaścaturdhā tu vyavasthitaḥ /
LiPur, 1, 70, 166.2 aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaś ca saḥ //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 1, 85, 22.2 tiṣṭhanto'nugrahārthāya devi te ṛṣayaḥ purā //
LiPur, 1, 85, 174.1 kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ /
LiPur, 1, 92, 122.1 anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam /
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 102, 9.2 jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam //
LiPur, 1, 107, 28.2 jagāmānugrahaṃ kartum upamanyos tadāśramam //
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
LiPur, 2, 9, 49.1 ātmaprayojanābhāve parānugraha eva hi /
LiPur, 2, 13, 30.2 prāṇino yasya kasyāpi kriyate yadyanugrahaḥ //
LiPur, 2, 13, 35.2 sarvopakārakaraṇaṃ sarvānugraha eva ca //
LiPur, 2, 20, 33.2 gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati //
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //