Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 34.1 anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 42, 7.0 tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 1, 42, 8.0 vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ //
PABh zu PāśupSūtra, 1, 42, 8.0 vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ //
PABh zu PāśupSūtra, 1, 43, 1.0 atra bhaja ityanugrahe //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 3, 21, 8.0 aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //