Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Lalitavistara
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
Mahābhārata
MBh, 1, 40, 11.2 bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī //
MBh, 1, 210, 2.13 dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm /
MBh, 3, 50, 13.3 cittapramāthinī bālā devānām api sundarī //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 4, 8, 17.2 kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm //
MBh, 4, 18, 5.1 kalyāṇarūpā sairandhrī ballavaścātisundaraḥ /
MBh, 6, 8, 15.2 striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ //
Rāmāyaṇa
Rām, Ay, 12, 21.1 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Utt, 5, 31.1 tatra mālyavato bhāryā sundarī nāma sundarī /
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 17, 20.2 trailokyasundarī bhīru yauvane vārddhakaṃ vidhim //
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Rām, Utt, 79, 6.1 tat kānanaṃ vigāhyāśu vijahre lokasundarī /
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Saundarānanda
SaundĀ, 2, 58.2 vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe //
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 10, 13.1 darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām /
Agnipurāṇa
AgniPur, 6, 19.2 śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari //
Bhallaṭaśataka
BhallŚ, 1, 32.1 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 68.1 tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ /
BKŚS, 16, 82.2 tasya gandharvadatteti sutā trailokyasundarī //
BKŚS, 18, 677.2 kaccit samudradinnāsi sundarīty avadāva tām //
BKŚS, 18, 682.1 alaṃ sundari kranditvā jīvataḥ pitarau tava /
BKŚS, 22, 273.1 tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram /
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harivaṃśa
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 24, 10.2 āvāhaprativāhau ca sundarā ca varāṅganā //
HV, 28, 40.2 āvāhaprativāhau ca sundarā ca varāṅganā //
Kumārasaṃbhava
KumSaṃ, 5, 62.1 agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā /
Kāvyādarśa
KāvĀ, 1, 7.2 syād vapuḥ sundaram api śvitreṇaikena durbhagam //
KāvĀ, 1, 21.2 nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ //
KāvĀ, 1, 95.2 atisundaram anyatra grāmyakakṣāṃ vigāhate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.2 na te sundari saṃvādīty etad ākṣeparūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.2 arañjito 'ruṇaś cāyam adharas tava sundari //
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.1 vaktraṃ nisargasurabhi vapur avyājasundaram /
Kāvyālaṃkāra
KāvyAl, 6, 47.1 tasyā hārī stanābhogo vadanaṃ hāri sundaram /
Kūrmapurāṇa
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
Liṅgapurāṇa
LiPur, 1, 29, 10.2 bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ //
LiPur, 1, 63, 68.2 atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ //
LiPur, 1, 85, 226.1 brahmasiddhimavāpnoti vratenānena suṃdari /
LiPur, 1, 98, 157.2 praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ //
Matsyapurāṇa
MPur, 47, 246.3 devasundararūpeṇa dvaipāyanapuraḥsaraḥ //
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 113, 50.1 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
MPur, 113, 53.2 striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ //
MPur, 148, 100.1 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji /
MPur, 154, 279.3 naitadalpamahaṃ manye kāraṇaṃ lokasundari //
MPur, 154, 405.2 vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 4.1 śrutvāpi śuddhacaitanyam ātmānam atisundaram /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 24, 46.1 padmakośapalāśākṣaṃ sundarabhru sunāsikam /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 8, 8, 43.1 prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 14, 38.2 sucārusundaragrīvaṃ sukapolaṃ śucismitam //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 242.2 jahāra bālakadalīkandalīsundaraśriyaḥ //
BhāMañj, 1, 434.2 dāśarājaṃ samabhyetya tāmayācata sundarīm //
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 531.1 yājino 'pi gatiḥ svarge brahmaputrasya sundarī /
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 874.1 indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī /
BhāMañj, 1, 1143.1 tadarthaṃ sundarī jātā svargastrī saiva bhūtale /
BhāMañj, 1, 1201.1 tatra tridivasaṃkāśe nandanodyānasundare /
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 10, 9.1 rājanrajatakarpūrarajanīpatisundaram /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 34, 56.1 sūryakoṭipratīkāśaṃ sarvāvayavasundaram /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
Gītagovinda
GītGov, 1, 28.1 abhinavajaladharasundara dhṛtamandara e /
GītGov, 2, 16.1 śrījayadevabhaṇitam atisundaramohanamadhuripurūpam /
GītGov, 11, 50.1 śaśikiraṇachuritodarajaladharasundarasakusumakośam /
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Hitopadeśa
Hitop, 2, 53.2 kim apy asti svabhāvena sundaraṃ vāpy asundaram /
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Kathāsaritsāgara
KSS, 2, 1, 75.1 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
KSS, 2, 2, 31.2 udyāne sundare tatra tāṃ nināya vibhāvarīm //
KSS, 2, 3, 39.1 kiṃcāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 3, 1, 92.1 sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām /
KSS, 3, 3, 65.2 sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm //
KSS, 3, 3, 106.1 tatastatra mahābhogaṃ sacchāyaskandhasundaram /
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
KSS, 3, 4, 219.2 śarīraṃ sundara mayā kuru pāṇigrahaṃ mama //
KSS, 4, 2, 103.1 latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
Kālikāpurāṇa
KālPur, 53, 34.2 navayauvanasampannāṃ tathā sarvāṅgasundarīm //
Mātṛkābhedatantra
MBhT, 14, 41.1 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam /
Narmamālā
KṣNarm, 3, 26.2 raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau //
Rasaprakāśasudhākara
RPSudh, 4, 5.1 rasajaṃ rasavedhena jāyate hema sundaraṃ /
RPSudh, 5, 3.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //
Rasaratnākara
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
Rasendracūḍāmaṇi
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
Rasārṇava
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
Rājanighaṇṭu
RājNigh, 13, 184.1 āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /
Smaradīpikā
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 35.2 madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt //
Tantrāloka
TĀ, 3, 6.1 pracchannarāgiṇī kāntapratibimbitasundaram /
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 3, 95.1 trikoṇamiti tatprāhurvisargāmodasundaram /
TĀ, 3, 233.1 bījayonisamāpattivisargodayasundarā /
TĀ, 5, 57.2 tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ //
TĀ, 5, 79.1 antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
TĀ, 5, 121.1 yoginīhṛdayaṃ liṅgamidamānandasundaram /
TĀ, 6, 49.1 saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ /
TĀ, 6, 111.1 kramasampūraṇāśāliśaśāṅkāmṛtasundarāḥ /
TĀ, 6, 120.1 praveśe khalu tatraiva śāntipuṣṭyādisundaram /
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 16, 276.1 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 19, 171.2 ramyārāmāparivṛte harmye jyotsnātisundare //
ĀK, 2, 8, 48.1 svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam /
Āryāsaptaśatī
Āsapt, 2, 47.1 agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam /
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 259.1 tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ /
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Āsapt, 2, 620.2 arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
Śyainikaśāstra
Śyainikaśāstra, 1, 25.1 ayamapyapavargasya mārgaḥ prakṛtisundaraḥ /
Caurapañcaśikā
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 24.1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
CauP, 1, 32.1 adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.2 dṛṣṭvātisundaraṃ rūpaṃ śaṅkaro vismito 'bhavat //
Haribhaktivilāsa
HBhVil, 3, 113.1 phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram /
HBhVil, 4, 111.3 sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam //
HBhVil, 5, 213.8 svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ /
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 6.3 viṃśāṃśaṃ lavaṇaṃ dattvā piṣṭīkuryācca sundaram //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
Rasakāmadhenu
RKDh, 1, 2, 67.2 dīrghaḥ saṃdaṃśakasacaiva hastamātro 'tisundaraḥ //
Rasasaṃketakalikā
RSK, 4, 22.2 jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 9.0 mā metyādi paunaruktyaṃ ca sundaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 23.1 meghanādasugambhīraṃ sarvāvayavasundaram /
SkPur (Rkh), Revākhaṇḍa, 57, 21.1 sa gacchennirayaṃ ghoramātmadoṣeṇa sundari /
SkPur (Rkh), Revākhaṇḍa, 98, 20.2 sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 103, 9.2 saumye śubhe priye kānte cārusarvāṅgasundari /
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
Yogaratnākara
YRā, Dh., 307.2 bhasmībhavati tadvajraṃ śaṅkhaśītāṃśusundaram //