Occurrences

Vaitānasūtra
Āśvālāyanaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Varāhapurāṇa
Bhāgavatapurāṇa
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)

Vaitānasūtra
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 4, 7.1 satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 7.0 ājyaprauge pratipadanucarāś cobhayor yugmeṣv evam abhiplave //
Buddhacarita
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
Carakasaṃhitā
Ca, Sū., 29, 11.2 varjanīyā hi te mṛtyoścarantyanucarā bhuvi //
Mahābhārata
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 7, 39, 31.1 tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ /
MBh, 9, 44, 15.2 kālo yamaśca mṛtyuśca yamasyānucarāśca ye //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
Manusmṛti
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
Rāmāyaṇa
Rām, Bā, 29, 11.1 mārīcaś ca subāhuś ca tayor anucarās tathā /
Rām, Yu, 77, 4.1 vibhīṣaṇasyānucarāste 'pi śūlāsipaṭṭasaiḥ /
Rām, Utt, 5, 25.2 sahasrānucarā gatvā laṅkāṃ tām avasan purīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 46.1 sahasraraśmyanucarā vadantyanye sahasraśaḥ /
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
Kūrmapurāṇa
KūPur, 1, 14, 50.1 vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ /
Matsyapurāṇa
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
Tantrākhyāyikā
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
TAkhy, 2, 113.1 anye ca ye mamānucarāḥ ta āgatya mām abruvan //
TAkhy, 2, 147.1 paśyāmi ca māṃ dṛṣṭvā sammukhaṃ ta eva matsapatnaiḥ saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarāḥ saṃkrīḍanti sma //
Varāhapurāṇa
VarPur, 27, 13.2 saṃnahya sahasā devā rudrasyānucarā bhavan //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 32.1 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ /
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 27, 15.1 te caṇḍavegānucarāḥ purañjanapuraṃ yadā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /