Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
ṚV, 1, 164, 21.1 yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti /
ṚV, 1, 164, 22.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 1, 164, 52.1 divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 48, 3.2 suparṇo avyathir bharat //
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 85, 11.1 nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ /
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //