Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 3, 19, 12.0 vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //