Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
Aitareyabrāhmaṇa
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
Atharvaprāyaścittāni
AVPr, 3, 1, 5.0 brahmavrate savitā saṃdhīyamāne 'ndho 'cheto divyaḥ suparṇaḥ parikhyātaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 21, 2.1 apacitaḥ pra patata suparṇo vasater iva /
AVP, 1, 26, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 4, 6, 3.1 suparṇas tvā garutmān viṣa prathamam āvayat /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 6, 8, 2.1 yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām /
AVŚ, 6, 83, 1.1 apacitaḥ pra patata suparṇo vasater iva /
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 13, 2, 32.1 citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam /
AVŚ, 18, 4, 89.1 candramā apsv antar ā suparṇo dhāvate divi /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.9 tān indraḥ suparṇo bhūtvā vāyave prāyacchat /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
Gopathabrāhmaṇa
GB, 1, 4, 18, 1.0 atha haiṣa mahāsuparṇaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 156, 10.0 jāgataṃ suparṇa āharann adhayat //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
Kauśikasūtra
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
Kāṭhakasaṃhitā
KS, 19, 11, 33.0 suparṇo 'si garutmān iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.1 suparṇo 'si garutmān /
MS, 2, 7, 8, 4.11 suparṇo 'si garutmān /
MS, 2, 7, 15, 15.5 mā tvā samudra udvadhīn mā suparṇaḥ /
MS, 2, 7, 20, 69.0 suparṇā ṛṣiḥ //
MS, 2, 10, 5, 8.1 ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
MS, 2, 10, 6, 5.3 suparṇo 'si garutmān /
MS, 2, 12, 2, 13.0 bhujī suparṇo yajño gandharvaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 10, 58.1 suparṇo 'si garutmān iti avekṣate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Vaitānasūtra
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 3.1 suparṇo 'si garutmān ity abhyudyacchati //
VārŚS, 2, 1, 3, 8.1 suparṇo 'si garutmān ity ukhyam udgacchann uparinābhi viparivartayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 7, 2, 6.1 suparṇo 'si garutmān iti /
ŚBM, 6, 7, 2, 6.2 vīryaṃ vai suparṇo garutmān /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 2, 4.2 prajāpatir vai suparṇo garutmān /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 15.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣuḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 2.0 suparṇo 'si garutmān iti //
ŚāṅkhĀ, 1, 8, 3.0 prāṇo vai suparṇaḥ //
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
Ṛgveda
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 48, 3.2 suparṇo avyathir bharat //
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 97, 33.1 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau /
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
Ṛgvedakhilāni
ṚVKh, 1, 5, 2.1 tvaṃ taṃ suparṇa ā bhara divas putrā niṣedire /
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
Mahābhārata
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.4 suparṇa uvāca /
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 29, 8.1 tayoścakṣūṃṣi rajasā suparṇastūrṇam āvṛṇot /
MBh, 1, 29, 21.2 surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti /
MBh, 1, 30, 15.1 ājagāma tatastūrṇaṃ suparṇo mātur antikam /
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 59, 41.1 bhīmasenograsenau ca suparṇo varuṇastathā /
MBh, 1, 59, 45.2 brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ //
MBh, 1, 61, 34.1 suparṇa iti vikhyātastasmād avarajastu yaḥ /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 192, 7.164 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ /
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 5, 103, 2.2 suparṇaḥ paramakruddho vāsavaṃ samupādravat //
MBh, 5, 106, 1.1 suparṇa uvāca /
MBh, 5, 107, 1.1 suparṇa uvāca /
MBh, 5, 108, 1.1 suparṇa uvāca /
MBh, 5, 109, 1.1 suparṇa uvāca /
MBh, 5, 111, 2.1 abhivādya suparṇastu gālavaścābhipūjya tām /
MBh, 5, 111, 4.1 muhūrtāt pratibuddhastu suparṇo gamanepsayā /
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 12.2 na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam //
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 112, 1.2 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ /
MBh, 5, 117, 3.1 suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ /
MBh, 5, 153, 13.1 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva /
MBh, 7, 51, 7.2 prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram //
MBh, 7, 103, 8.2 suparṇa iva vegena pakṣirāḍ atyagāccamūm //
MBh, 12, 47, 28.1 yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ /
MBh, 12, 336, 18.1 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt /
MBh, 12, 336, 19.1 triḥ parikrāntavān etat suparṇo dharmam uttamam /
MBh, 13, 86, 21.1 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam /
MBh, 13, 135, 34.1 marīcir damano haṃsaḥ suparṇo bhujagottamaḥ /
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
Rāmāyaṇa
Rām, Ār, 33, 29.2 suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ //
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Yu, 40, 38.1 tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 58.1 ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ /
Rām, Yu, 40, 59.2 jagāmākāśam āviśya suparṇaḥ pavano yathā //
Amarakośa
AKośa, 1, 36.1 nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ /
Divyāvadāna
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Harivaṃśa
HV, 3, 84.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā //
Kūrmapurāṇa
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 25, 19.1 tataḥ suparṇo balavān pūrvameva visarjitaḥ /
KūPur, 1, 25, 22.1 sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
KūPur, 1, 25, 26.1 tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ /
KūPur, 1, 25, 29.1 praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam /
Liṅgapurāṇa
LiPur, 1, 98, 56.1 pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 18.2 suparṇaḥ patatāṃ śreṣṭho dāruṇaḥ pannagāśanaḥ //
ViPur, 4, 22, 5.1 kinnarādantarikṣastasmātsuparṇastataścāmitrajit //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 8, 6, 39.1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 16, 15.1 siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām /
Garuḍapurāṇa
GarPur, 1, 15, 48.1 suparṇaś ca mahāparṇaḥ suparṇasya ca kāraṇ /
GarPur, 1, 141, 7.1 suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /