Occurrences

Atharvaveda (Śaunaka)
Muṇḍakopaniṣad
Ṛgveda
Mahābhārata
Śvetāśvataropaniṣad
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Ṛgveda
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
ṚV, 1, 164, 21.1 yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti /
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
Mahābhārata
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 6.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 11, 11, 6.1 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe /