Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
Atharvaprāyaścittāni
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 4, 11, 3.2 suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 2, 23.2 tatropaviśya suprajā imam agniṃ saparyatu //
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
Vaitānasūtra
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 18.1 suprajāḥ prajāḥ prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
Āpastambagṛhyasūtra
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
Ṛgveda
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
Mahābhārata
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 13, 5, 12.1 śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajāstvayā /
Rāmāyaṇa
Rām, Bā, 22, 2.1 kausalyā suprajā rāma pūrvā saṃdhyā pravartate /
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 90, 5.1 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā /
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Yu, 61, 18.1 añjanā suprajā yena mātariśvā ca nairṛta /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //