Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 35.1 sā ca duṣṭakanyā sahānujena kīrtisāreṇa nigaḍitacaraṇā cārake niroddhavyā iti //
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 191.1 anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //