Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /