Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 22, 6.1 hā hai kalyāṇi subhage pṛśniparṇy anāture /
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 3, 7, 4.1 amū ye divi subhage vicṛtau nāma tārake /
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 3, 18, 2.1 uttānaparṇe subhage devajūte sahasvati /
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 5, 5, 6.1 hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame /
AVŚ, 5, 5, 7.1 hiraṇyavarṇe subhage śuṣme lomaśavakṣaṇe /
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 30, 3.1 bṛhatpalāśe subhage varṣavṛddha ṛtāvari /
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 59, 3.1 viśvarūpāṃ subhagām acchāvadāmi jīvalām /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 48, 1.1 rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
AVŚ, 7, 48, 2.2 tābhir no adya sumanā upāgahi sahasrāpoṣam subhage rarāṇā //
AVŚ, 7, 60, 6.1 sūnṛtāvantaḥ subhagā irāvanto hasāmudāḥ /
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 9.1 sarasvati predam ava subhage vājinīvati /
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
BhārGS, 1, 16, 1.5 sarasvati predam ava subhage vājinīvati /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 15, 7.1 hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
Jaiminīyabrāhmaṇa
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
Kauśikasūtra
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 13, 14, 7.8 tābhir no adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 41, 11.2 prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam /
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.8 sarasvati predam ava subhage vājinīvati /
MānGS, 1, 22, 7.2 sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale mā riṣāma /
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.1 atha gāthāṃ gāyati sarasvati predam ava subhage vājinīvatī /
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 3.1 dvandvādyāyāḥ saptamāṣṭamābhyām indrāṇīṃ sadā tarpayan subhago bhavati //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 6, 5.1 bhago na citra ity etābhyām añjayan subhago bhavati //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
Taittirīyasaṃhitā
TS, 5, 1, 11, 5.1 etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Vārāhagṛhyasūtra
VārGS, 5, 7.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam /
VārGS, 5, 7.4 sā mā samantam anuparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
VārGS, 14, 13.6 sarasvati predam ava subhage vājinīvati /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 4, 4, 41.3 sahasrapoṣaṃ subhage rarāṇā sā na āgād varcasā saṃvidānā /
VārŚS, 2, 2, 2, 1.1 bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ /
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 86, 7.1 subhagaḥ sa prayajyavo maruto astu martyaḥ /
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 31, 5.1 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 3, 1, 4.1 avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā /
ṚV, 3, 1, 13.1 apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam /
ṚV, 3, 9, 1.2 apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam //
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 4, 1, 6.1 asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 64, 3.1 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām /
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 8, 4, 19.2 rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi //
ṚV, 8, 19, 4.1 ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam /
ṚV, 8, 19, 9.1 so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ /
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 19, 18.1 ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi /
ṚV, 8, 19, 19.1 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 24, 28.2 vyaśvebhyaḥ subhage vājinīvati //
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 75, 8.2 ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham //
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 11.1 indrāṇīm āsu nāriṣu subhagām aham aśravam /
ṚV, 10, 108, 5.1 imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
ṚV, 10, 145, 2.1 uttānaparṇe subhage devajūte sahasvati /
Ṛgvedakhilāni
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 4, 7, 7.1 hiraṇyaparṇe subhage sokṣme lomaśavakṣaṇe /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Mahābhārata
MBh, 1, 43, 38.1 astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ /
MBh, 1, 44, 5.1 apyasti garbhaḥ subhage tasmāt te munisattamāt /
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 75, 11.6 uvāca caināṃ subhage pratipannaṃ vacastava /
MBh, 1, 113, 5.1 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn /
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 1, 155, 41.2 subhagā darśanīyāṅgī vedimadhyā manoramā //
MBh, 1, 191, 7.2 subhagā bhogasampannā yajñapatnī svanuvratā //
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 83, 28.2 rūpasya bhāgī bhavati subhagaś caiva jāyate //
MBh, 3, 94, 19.1 sā tatra jajñe subhagā vidyutsaudāminī yathā /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 3, 184, 3.2 etat sarvaṃ subhage prabravīhi yathā lokān virajāḥ saṃcareyam //
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 190, 12.2 kasyāsi subhage tvam iti //
MBh, 3, 222, 37.1 avadhānena subhage nityotthānatayaiva ca /
MBh, 3, 249, 11.2 jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ //
MBh, 3, 290, 13.1 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti /
MBh, 7, 5, 40.1 jayaśabdair dvijāgryāṇāṃ subhagānartitaistathā /
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 50, 17.2 tṛptiṃ yāsyanti subhage tarpyamāṇāstavāmbhasā //
MBh, 12, 59, 139.2 subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati //
MBh, 12, 217, 18.2 darśanīyo virūpaśca subhago durbhagaśca yaḥ //
MBh, 12, 217, 34.2 alakṣaṇā virūpā ca subhagā śakra dṛśyate //
MBh, 12, 254, 27.1 sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
MBh, 12, 329, 31.4 subhage 'ham indro devānāṃ bhajasva mām iti /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 109, 19.2 subhago darśanīyaśca yaśobhāgī ca jāyate //
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 128, 59.2 ekaikasyeha subhage kim anyacchrotum icchasi //
MBh, 14, 20, 5.2 subhage nābhyasūyāmi vākyasyāsya tavānaghe //
MBh, 14, 22, 1.3 subhage saptahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 23, 1.3 subhage pañcahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
Manusmṛti
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
Rāmāyaṇa
Rām, Ay, 38, 3.1 vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 92, 9.1 subhagaś citrakūṭo 'sau girirājopamo giriḥ /
Rām, Ār, 15, 5.2 jalāny anupabhogyāni subhago havyavāhanaḥ //
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Su, 11, 44.1 sujātamūlā subhagā kīrtimālāyaśasvinī /
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 32, 29.1 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān /
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Yu, 15, 22.2 śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare //
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
Bhallaṭaśataka
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 12, 73.2 subhage nirvikāratvād aṅgāratuṣabhasmavat //
BKŚS, 17, 52.2 kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ //
BKŚS, 17, 144.2 gandharvadattām iva tām adadāt subhagasvanām //
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 19, 153.1 tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate /
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 206.2 tavāropitam aṅgeṣu subhagāṅgi virājate //
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 20, 231.2 vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
Daśakumāracarita
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kir, 10, 57.1 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ /
Kumārasaṃbhava
KumSaṃ, 4, 34.1 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
Kāmasūtra
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
Kāvyādarśa
KāvĀ, 1, 45.2 lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ //
KāvĀ, 1, 75.2 na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
Kūrmapurāṇa
KūPur, 1, 20, 19.1 rāmasya subhagā bhāryā janakasyātmajā śubhā /
KūPur, 1, 20, 27.1 tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 22, 30.1 sa tasya tīre subhagāṃ carantīmatilālasām /
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 37, 29.3 asmābhireṣā subhagā tādṛśī tyāgamarhati //
KūPur, 2, 39, 93.3 snāpayet tatra yatnena rūpavān subhago bhavet //
Liṅgapurāṇa
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 29, 47.1 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ /
LiPur, 1, 65, 145.2 nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ //
LiPur, 1, 68, 38.1 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī /
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
LiPur, 2, 8, 31.2 patnī ca subhagā jātā susmitā ca pativratā //
LiPur, 2, 20, 21.2 gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam //
Matsyapurāṇa
MPur, 29, 14.3 uvāca caināṃ subhage pratipannaṃ vacastava //
MPur, 44, 36.1 putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī /
MPur, 47, 171.1 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
MPur, 93, 44.1 uttānaparṇe subhage iti devyāḥ samācaret /
MPur, 130, 26.2 puṣpotkaraiśca subhagāstripurasyopanirgamāḥ /
MPur, 154, 93.1 gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ /
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 160, 31.1 bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 10.2 garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ //
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Saṃvitsiddhi
SaṃSi, 1, 96.1 ādau pratītisubhago nivāho lokavedayoḥ /
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 26.2 bhavantu subhage nityaṃ bālasya balavṛddhaye //
Su, Utt., 35, 9.1 alaṃkṛtā rūpavatī subhagā kāmarūpiṇī /
Viṣṇupurāṇa
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
Viṣṇusmṛti
ViSmṛ, 67, 8.1 nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam //
Śatakatraya
ŚTr, 2, 4.2 kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ //
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 27.2 bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 14.1 adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ /
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 250.2 vilāsahāsasubhagā divāpi kumudākarāḥ //
BhāMañj, 1, 537.1 rahaḥ saṃgaccha subhage tanayānsamavāpsyati /
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 1215.2 babhau manobhavābhogavibhāgasubhagaṃ vapuḥ //
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 5, 386.1 iyaṃ bhogavatī nāma bhogināṃ subhagā purī /
BhāMañj, 13, 116.2 yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā //
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1310.1 subhageṣu pragalbheṣu dakṣeṣūjjvalakarmasu /
BhāMañj, 13, 1458.1 suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram /
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena vā /
BhāMañj, 13, 1722.2 aiśvaryamānasubhagāṃstena vā durbalo bhavān //
BhāMañj, 16, 47.2 adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ //
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 65, 30.2 anuddhataiścūcukaiśca bhavanti subhagā narāḥ //
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
Gītagovinda
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 7, 33.1 śramajalakaṇabharasubhagaśarīrā /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 52.2 maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram //
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Kathāsaritsāgara
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 4, 81.1 sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
KSS, 2, 6, 66.2 lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ //
KSS, 3, 1, 120.1 subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
KSS, 3, 5, 107.2 kailāsahāsasubhagām āśām abhisasāra saḥ //
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 179.2 tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā //
KSS, 5, 3, 275.1 yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 6, 2, 13.2 ajāyantātisubhagāḥ kramāt sapta kumārikāḥ //
Mātṛkābhedatantra
MBhT, 2, 8.1 śṛṇu cārvaṅgi subhage tanmadhye liṅgatāḍanāt /
MBhT, 2, 15.1 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam /
MBhT, 6, 4.2 śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi /
MBhT, 6, 8.2 śṛṇu cārvaṅgi subhage grahaṇaṃ cottamottamam /
MBhT, 6, 22.2 śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam /
Narmamālā
KṣNarm, 3, 26.1 niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ /
KṣNarm, 3, 32.1 vīkṣate taruṇaṃ tiryakkāntaṃ subhagamānatā /
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Rasaratnākara
RRĀ, Ras.kh., 1, 14.2 seveta subhagāṃ tasmād durbhagāṃ parivarjayet //
Rasārṇava
RArṇ, 18, 69.1 tad vajrabhasma subhage kārayet piṣṭikāsamam /
RArṇ, 18, 100.1 mantrahīnena subhage na sa gamyo bhaviṣyati /
RArṇ, 18, 132.1 udbhinnacūcukā śyāmā surūpā subhagā śubhā /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
RArṇ, 18, 177.2 sarvalokapriyo nityaṃ nārīṇāṃ subhagastathā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 50.1 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 22.0 yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ //
Skandapurāṇa
SkPur, 13, 97.1 pāṇḍarāṇi viśālāni śrīmanti subhagāni ca /
SkPur, 13, 102.1 vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ /
Smaradīpikā
Smaradīpikā, 1, 57.3 alomā mṛduvistīrṇā ṣaḍ ete subhagā bhagāḥ //
Tantrāloka
TĀ, 3, 237.2 tatra yā svarasandarbhasubhagā nādarūpiṇī //
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.2 śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam /
ToḍalT, Caturthaḥ paṭalaḥ, 2.2 śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat /
Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 2, 23.1 āstikaprāṇisubhage dhanadhānyasamākule /
ĀK, 1, 15, 177.1 yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet /
ĀK, 1, 16, 50.2 kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān //
ĀK, 1, 19, 91.2 nānāprasūnasubhagaśākhinīnālanandite //
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 1, 21, 59.2 daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam //
ĀK, 1, 21, 69.1 bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham /
ĀK, 1, 22, 58.1 baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
Āryāsaptaśatī
Āsapt, 2, 14.1 ayi subhaga kutukataralā vicarantī saurabhānusāreṇa /
Āsapt, 2, 40.1 alam analaṃkṛtisubhage bhūṣaṇam upahāsaviṣayam itarāsām /
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 90.1 ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
Āsapt, 2, 96.2 strījātilāñchanam asau jīvitaraṅkā sakhī subhaga //
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Āsapt, 2, 243.2 haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā //
Āsapt, 2, 244.1 tvayi viniveśitacittā subhaga gatā kevalena kāyena /
Āsapt, 2, 252.1 tvadgamanadivasagaṇanāvalakṣarekhābhir aṅkitā subhaga /
Āsapt, 2, 258.2 sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ //
Āsapt, 2, 324.1 nakhadaśanamuṣṭipātair adayair āliṅganaiś ca subhagasya /
Āsapt, 2, 331.2 na subhaga samucitam īdṛśam aṅgulidāne bhujaṃ girasi //
Āsapt, 2, 345.2 abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi //
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 391.2 subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati //
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 452.1 mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti /
Āsapt, 2, 474.2 ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga //
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āsapt, 2, 568.2 aparāddhā subhaga tvāṃ svayam aham anunetum āyātā //
Āsapt, 2, 579.1 subhaga svabhavanabhittau bhavatā saṃmardya pīḍitā sutanuḥ /
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āsapt, 2, 637.1 subhaga vyajanavicālanaśithilabhujābhūd iyaṃ vayasyāpi /
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Āsapt, 2, 666.2 svapnāyitena tasyāṃ subhaga tvannāma jalpantyām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 2.0 apūrvāmodasubhagaṃ parāmṛtarasolvaṇam //
Śukasaptati
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Haribhaktivilāsa
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Rasārṇavakalpa
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /
RAK, 1, 385.1 medhāvī subhagaḥ śrīmān jīvedvarṣaśatatrayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 21.1 trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 26, 134.1 vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 168.1 subhagā rūpasampannā pārthivaṃ janayet sutam //
SkPur (Rkh), Revākhaṇḍa, 26, 169.2 anyatpṛcchasva subhage vāñchitaṃ yaddhṛdi sthitam //
SkPur (Rkh), Revākhaṇḍa, 32, 4.1 rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 35.1 rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 148, 23.1 sapta janmāni rājendra surūpaḥ subhago bhavet /
SkPur (Rkh), Revākhaṇḍa, 148, 26.1 surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 50.1 surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 11.2 surūpaḥ subhagaścaiva dhanakoṭipatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 199, 14.2 surūpaḥ subhagaḥ pārtha jāyate yatra tatra ca //
Uḍḍāmareśvaratantra
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 8, 7.5 aputrā labhate putrān durbhagā subhagā bhavet /
UḍḍT, 13, 3.2 śāntyarthī śāntim āpnoti durbhagā subhagā bhavet //