Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Kūrmapurāṇa
Śatakatraya
Kathāsaritsāgara
Rasaratnākara
Rasārṇavakalpa

Atharvaveda (Śaunaka)
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 6, 59, 3.1 viśvarūpāṃ subhagām acchāvadāmi jīvalām /
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Ṛgveda
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 6, 64, 3.1 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām /
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 11.1 indrāṇīm āsu nāriṣu subhagām aham aśravam /
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Kūrmapurāṇa
KūPur, 1, 22, 30.1 sa tasya tīre subhagāṃ carantīmatilālasām /
Śatakatraya
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
Kathāsaritsāgara
KSS, 3, 5, 107.2 kailāsahāsasubhagām āśām abhisasāra saḥ //
Rasaratnākara
RRĀ, Ras.kh., 1, 14.2 seveta subhagāṃ tasmād durbhagāṃ parivarjayet //
Rasārṇavakalpa
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /