Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 1, 1, 8.1 tad vā etad anujñākṣaram /
ChU, 1, 1, 8.3 eṣa eva samṛddhir yad anujñā /
Gopathabrāhmaṇa
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 1.0 tasminn evaitad anujñām icchate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
Vaitānasūtra
VaitS, 1, 2, 1.3 evaṃ sarvatrānujñāpadam ādyantayoḥ //
Vasiṣṭhadharmasūtra
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
Avadānaśataka
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 43.0 nanv ity anujñaiṣaṇāyām //
Buddhacarita
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
Mahābhārata
MBh, 1, 57, 68.104 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot /
MBh, 1, 68, 11.5 kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā /
MBh, 1, 76, 27.10 tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa /
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 113, 38.2 tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām /
MBh, 1, 138, 29.4 nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ /
MBh, 1, 212, 1.55 labdhānujñāstvayā tatra manyante sarvayādavāḥ /
MBh, 3, 248, 5.1 draupadīm āśrame nyasya tṛṇabindor anujñayā /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 7, 69, 54.2 vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt //
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 8, 24, 156.1 anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ /
MBh, 8, 57, 10.1 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ /
MBh, 9, 64, 39.1 anujñāṃ tu mahārāja bhavān me dātum arhati //
MBh, 12, 24, 16.3 anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha //
MBh, 12, 318, 60.2 tasmād anujñāṃ samprāpya jagāma pitaraṃ prati //
MBh, 13, 14, 26.1 prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 65, 18.3 yajemahi mahābhāga yajñaṃ bhavadanujñayā /
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati //
Rāmāyaṇa
Rām, Ay, 31, 22.1 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
Rām, Utt, 13, 31.1 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt /
Amarakośa
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 10.1 suyāmunasthas tatrastham anujñābhinayena mām /
BKŚS, 10, 150.2 anujñāṃ labhate yāvat tāvad āste nirākulā //
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 20, 318.2 tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati //
BKŚS, 25, 80.1 ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ /
Daśakumāracarita
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Divyāvadāna
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 155.1 yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ //
Divyāv, 18, 157.1 sa labdhānujño bhikṣusakāśaṃ gataḥ //
Divyāv, 18, 540.1 sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ //
Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 219.2 jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ //
KūPur, 1, 15, 223.2 bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
KūPur, 2, 12, 52.2 nivedya gurave 'śnīyād vāgyatastadanujñayā //
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
KūPur, 2, 18, 49.2 prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi //
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
Liṅgapurāṇa
LiPur, 1, 65, 170.1 tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ /
LiPur, 1, 85, 168.1 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā /
LiPur, 1, 89, 6.1 prāpyānujñāṃ tataścaiva jñānayogamanuttamam /
Matsyapurāṇa
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 70, 58.1 tadanujñayā rūpavānyo yāvadabhyāgato bhavet /
MPur, 92, 16.2 sarvatrākṣāralavaṇam aśnīyāttadanujñayā /
Nāradasmṛti
NāSmṛ, 2, 5, 15.1 svaśilpam icchann āhartuṃ bāndhavānām anujñayā /
NāSmṛ, 2, 12, 22.2 anujñayā tasya varaṃ pratītya varayet svayam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Viṣṇupurāṇa
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 17.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
ViPur, 3, 9, 7.1 gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai /
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 20.2 anujñāṃ ca tataḥ prāpya dattvā darbhāndvidhākṛtān //
ViPur, 5, 30, 28.2 adityā tu kṛtānujño devarājo janārdanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 5, 133.2 kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
Kathāsaritsāgara
KSS, 3, 4, 352.1 ity uktvā rākṣase tasmin prāptānujñe tirohite /
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 4, 2, 31.1 iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
KSS, 5, 3, 67.1 tātastatraiva cāyāti tadanujñām avāpya ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 338.0 tacca bhaikṣyaṃ gurvanujñāpuraḥsaraṃ bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Rasārṇava
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
Ānandakanda
ĀK, 1, 2, 75.1 smarettannāma pūrvaṃ ca tadanujñāmavāpya ca /
ĀK, 1, 3, 24.2 yoginīṃ pūjayitvā tu labdhānujño gurustataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.1 anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām /
GokPurS, 6, 43.3 śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha //
Haribhaktivilāsa
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 5, 250.1 anujñāṃ dehi bhagavan bahir yoge mama prabho /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 198, 107.2 tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu //
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //