Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
Mahābhārata
MBh, 3, 248, 5.1 draupadīm āśrame nyasya tṛṇabindor anujñayā /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 8, 57, 10.1 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ /
MBh, 13, 65, 18.3 yajemahi mahābhāga yajñaṃ bhavadanujñayā /
Daśakumāracarita
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Kumārasaṃbhava
KumSaṃ, 5, 59.2 tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam //
Kūrmapurāṇa
KūPur, 1, 15, 219.2 jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ //
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
KūPur, 2, 12, 52.2 nivedya gurave 'śnīyād vāgyatastadanujñayā //
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
Liṅgapurāṇa
LiPur, 1, 85, 168.1 samakṣaṃ yadi tatsarvaṃ kartavyaṃ gurvanujñayā /
Matsyapurāṇa
MPur, 70, 58.1 tadanujñayā rūpavānyo yāvadabhyāgato bhavet /
MPur, 92, 16.2 sarvatrākṣāralavaṇam aśnīyāttadanujñayā /
Nāradasmṛti
NāSmṛ, 2, 5, 15.1 svaśilpam icchann āhartuṃ bāndhavānām anujñayā /
NāSmṛ, 2, 12, 22.2 anujñayā tasya varaṃ pratītya varayet svayam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Viṣṇupurāṇa
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād vā tadanujñayā /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
Garuḍapurāṇa
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
Kathāsaritsāgara
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Rasārṇava
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //