Occurrences

Rāmāyaṇa
Saṅghabhedavastu
Divyāvadāna
Bhāratamañjarī
Garuḍapurāṇa

Rāmāyaṇa
Rām, Ār, 33, 35.2 nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Divyāvadāna
Divyāv, 12, 150.1 tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ //
Divyāv, 12, 152.1 atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṃkrāntaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 172.1 subhadreṇābhihitam naiva gamiṣyāmīti //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 8.1 rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 9.1 adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 37.1 subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ //
Divyāv, 19, 42.1 subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 50.1 subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 125.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhapate gṛhāṇa kumāram //
Divyāv, 19, 136.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 197.1 asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 217.1 yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Bhāratamañjarī
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //
Garuḍapurāṇa
GarPur, 1, 28, 2.2 pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau //