Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kṛṣiparāśara
Āyurvedadīpikā

Mahābhārata
MBh, 3, 188, 88.3 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam //
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
Rāmāyaṇa
Rām, Yu, 112, 2.2 śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure /
Rām, Utt, 89, 9.1 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ /
Saundarānanda
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 17, 69.2 dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam //
Divyāvadāna
Divyāv, 10, 19.1 vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti //
Kṛṣiparāśara
KṛṣiPar, 1, 18.1 nairujyaṃ supracāraśca subhikṣaṃ kṣitimaṇḍale /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 6.0 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 6.0 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ //