Occurrences

Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Saundarānanda
Suśrutasaṃhitā
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Aṣṭasāhasrikā
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 13.1 punaraparamāyuṣmān subhūtir bodhisattvaṃ mahāsattvamārabhyaivamāha sacedrūpe carati nimitte carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 16.6 evametatsubhūte evam etat /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.3 sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 22.11 bodhyarthena tu subhūte bodhisattvo mahāsattva ityucyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.6 subhūtirāha bodhisattvo mahāsattva iti bhagavannucyate /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.10 bhagavānāha evameva subhūte bodhisattvo mahāsattvo 'prameyānasaṃkhyeyān sattvān parinirvāpayati /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.3 vijñānamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.4 rūpatathatāpi āyuṣman subhūte abaddhā amukteti vadasi /
ASāh, 1, 30.6 vijñānatathatāpyāyuṣman subhūte abaddhā amukteti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 32.10 evametatsubhūte evam etat /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.3 bhagavānāha no hīdaṃ subhūte /
ASāh, 1, 33.4 anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.9 āha anutpādo 'pi te āyuṣman subhūte pratibhāti jalpitum /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.2 yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati evaṃ sa virahito manasikāreṇa bhavati /
ASāh, 1, 37.3 yadi ca āyuṣman subhūte manasikāreṇāvirahito bodhisattvo mahāsattvaḥ avirahita eva prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 2.2 tatkathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ śikṣitavyam kathaṃ yogamāpattavyam sthaviraḥ subhūtirāha tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.2 uttānīkariṣyati batāyamāryasubhūtiriti /
ASāh, 2, 8.3 dūrāddūrataramāryasubhūtiḥ praviśati sūkṣmātsūkṣmataram /
ASāh, 2, 8.4 gambhīrād gambhīrataram āryasubhūtiḥ praviśati deśayati bhāṣata iti /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.13 evaṃ cātra bodhisattvena mahāsattvena śikṣitavyaṃ yathā āryasubhūtirupadiśati /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.1 āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.3 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadāyuṣmān subhūtiḥ prajñāpāramitāṃ bhāṣate /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.2 apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.3 aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.4 anantapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.5 sthaviraḥ subhūtirāha evametatkauśika evam etat /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.8 avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.7 iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.4 iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.6 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.23 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 6.4 tatkasya hetoḥ prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati /
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.4 bhagavānāha evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 1.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 2.2 tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam /
ASāh, 8, 2.4 vijñānaṃ subhūte abaddhamamuktam /
ASāh, 8, 2.5 tatkasya hetoḥ vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam /
ASāh, 8, 2.6 rūpasya subhūte pūrvānto 'baddho 'muktaḥ /
ASāh, 8, 2.7 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.8 rūpasya subhūte aparānto 'baddho 'muktaḥ /
ASāh, 8, 2.9 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.10 pratyutpannaṃ subhūte rūpam abaddhamuktam /
ASāh, 8, 2.11 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam /
ASāh, 8, 2.13 vijñānasya subhūte pūrvānto 'baddho 'muktaḥ /
ASāh, 8, 2.14 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.15 vijñānasya subhūte aparānto 'baddho 'muktaḥ /
ASāh, 8, 2.16 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.17 pratyutpannaṃ subhūte vijñānamabaddhamamuktam /
ASāh, 8, 2.18 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam //
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 4.36 bhagavānāha atyantaviśuddhatvātsubhūte //
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.2 bhagavānāha sādhu sādhu subhūte /
ASāh, 8, 5.3 evam etat subhūte evam etat /
ASāh, 8, 5.4 tatkasya hetoḥ nāmato 'pi hi subhūte saṅgo nimittato 'pi saṅgaḥ /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 8, 7.4 sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 8.2 yāvanti khalu punaḥ subhūte nimittāni tāvantaḥ saṅgāḥ /
ASāh, 8, 8.3 tatkasya hetoḥ nimittato hi subhūte saṅgaḥ /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 9.1 subhūtirāha gambhīrā bhagavan prakṛtirdharmāṇām /
ASāh, 8, 9.2 bhagavānāha viviktatvātsubhūte /
ASāh, 8, 9.4 bhagavānāha prakṛtiviśuddhatvātsubhūte /
ASāh, 8, 9.6 subhūtirāha prakṛtiviviktā bhagavan prajñāpāramitā /
ASāh, 8, 10.1 bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.6 tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 11.1 subhūtirāha gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 11.3 subhūtirāha duranubodhā bhagavan prajñāpāramitā /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.4 vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 8, 13.24 evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.6 evametatsubhūte evam etat /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.3 vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.7 ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.10 vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.20 anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā /
ASāh, 9, 3.21 anupalipteti subhūte iyaṃ prajñāpāramitā /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.24 vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.25 sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.3 evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā //
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.2 na hi subhūte śūnyatā pravartate vā nivartate vā /
ASāh, 9, 6.3 nāpi subhūte animittaṃ pravartate vā nivartate vā /
ASāh, 9, 6.4 nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā /
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 14.1 subhūtirāha acintyamidaṃ bhagavan deśyate /
ASāh, 10, 14.2 bhagavānāha rūpaṃ hi subhūte acintyam /
ASāh, 10, 14.4 vijñānaṃ hi subhūte acintyam /
ASāh, 10, 14.5 rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.7 vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām //
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.4 idaṃ subhūte prathamaṃ mārakarma veditavyam /
ASāh, 11, 1.6 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.8 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.10 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.12 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.14 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.16 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.18 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.20 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.22 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.24 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.26 idam api subhūte mārakarma veditavyam /
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.30 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.32 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.37 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.43 na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.52 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.76 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.82 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.94 bhagavānāha idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.99 bhagavānāha idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 1.101 idam api subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 3.4 punaraparaṃ subhūte utpatsyante rājamanasikārāḥ kumāramanasikārā hastimanasikārā aśvamanasikārā rathamanasikārā gulmadarśanamanasikārāḥ /
ASāh, 11, 3.5 idam api subhūte teṣāṃ mārakarma veditavyam /
ASāh, 11, 3.6 punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ /
ASāh, 11, 3.7 idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam //
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 4.2 idam api subhūte bodhisattvairmahāsattvairmārakarma veditavyam /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 5.3 tatkasya hetoḥ kiṃcāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam /
ASāh, 11, 5.6 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.2 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.4 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 6.8 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.10 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
ASāh, 11, 6.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ śikṣyamāṇāyāṃ likhyamānāyām /
ASāh, 11, 6.14 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.17 ato 'pi subhūte visāmagrīmārakarma veditavyam /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.20 ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati /
ASāh, 11, 6.21 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām /
ASāh, 11, 6.22 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.23 punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.25 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum /
ASāh, 11, 6.26 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam /
ASāh, 11, 6.27 punaraparaṃ subhūte dhārmaśravaṇiko middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.30 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam /
ASāh, 11, 6.31 punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 6.34 iyam api subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye vā /
ASāh, 11, 6.35 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.3 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.8 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
ASāh, 11, 9.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyām /
ASāh, 11, 9.14 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 10.8 ayam api subhūte prajñāpāramitāyām antarāya utpatsyate uddiśyamānāyāḥ svādhyāyyamānāyāḥ yāvallikhyamānāyāḥ /
ASāh, 11, 10.9 idam api subhūte bodhisattvena mahāsattvena visāmagrīmārakarma veditavyam //
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 11.4 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 11.5 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.1 punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati /
ASāh, 11, 14.4 ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 14.7 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 11, 15.3 idam api subhūte bodhisattvena mahāsattvena mārakarma veditavyam //
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.2 mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 19.1 kiṃcāpi subhūte imāni mārakarmāṇyutpatsyante subahavaścātra māradoṣā antarāyakarā utpatsyante /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.7 evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti /
ASāh, 12, 1.10 evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti /
ASāh, 12, 1.13 atonirjātā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.15 atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.19 aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.3 ime subhūte pañca skandhāstathāgatena loka ityākhyātāḥ //
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 3.3 na ca subhūte śūnyatā lujyate vā pralujyate vā /
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Lalitavistara
LalVis, 1, 27.1 āyuṣmatā ca subhūtinā //
Saundarānanda
SaundĀ, 16, 88.1 bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ /
Suśrutasaṃhitā
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 165.0 kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.2 tadyathā āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca urubilvakāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā ca aniruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā ca upanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena /
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 46.2 sthaviraḥ subhūtirmama śrāvako 'yaṃ bhaviṣyate buddha anāgate 'dhvani //