Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 10.7 daivenopahatā subhrūr utāho tapasāpi vā /
MBh, 1, 77, 26.1 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 99, 46.4 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā //
MBh, 1, 104, 9.31 putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane /
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 1, 163, 7.4 ruruce sādhikaṃ subhrūr āpatantī nabhastalāt /
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 3, 248, 14.2 kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam //
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 9, 45, 8.1 meghasvanā bhogavatī subhrūśca kanakāvatī /
MBh, 9, 47, 27.2 sarvapāpāpahaṃ subhru nāmnā badarapācanam /
MBh, 9, 51, 3.4 mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ //
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 12, 218, 6.2 hitvā daityeśvaraṃ subhru tanmamācakṣva tattvataḥ //
MBh, 12, 221, 18.2 kutaścāgamyate subhru gantavyaṃ kva ca te śubhe //
MBh, 13, 41, 8.2 tat paryāpnuhi māṃ subhru purā kālo 'tivartate //
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 134, 1.3 sādhvi subhru sukeśānte himavatparvatātmaje //
Rāmāyaṇa
Rām, Su, 13, 27.1 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām /
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Daśakumāracarita
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
Kirātārjunīya
Kir, 9, 44.2 subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā //
Kūrmapurāṇa
KūPur, 1, 29, 57.2 yā gatirvihitā subhru sāvimukte mṛtasya tu //
Liṅgapurāṇa
LiPur, 1, 29, 47.1 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ /
Matsyapurāṇa
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
MPur, 31, 26.1 tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī /
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
Viṣṇupurāṇa
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
Śatakatraya
ŚTr, 2, 11.1 nūnam ājñākaras tasyāḥ subhruvo makaradhvajaḥ /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 33.1 sudatā subhruvā ślakṣṇasnigdhāpāṅgena cakṣuṣā /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 4, 26, 23.1 sā tvaṃ mukhaṃ sudati subhrvanurāgabhāravrīḍāvilambavilasaddhasitāvalokam /
Bhāratamañjarī
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 775.1 nāhaṃ kātaravatsubhru sukhasuptānbhayādiva /
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 13, 1258.1 ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā /
Garuḍapurāṇa
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
Kathāsaritsāgara
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
Kālikāpurāṇa
KālPur, 53, 27.1 vipaṅkadāḍimībījadantāṃ subhrūyogojjvalām /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
Skandapurāṇa
SkPur, 25, 3.2 dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
Śukasaptati
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 9.2 ehi sārdhaṃ mayā subhrūḥ suciraṃ ramayasva māṃ //
Kokilasaṃdeśa
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 18.3 pramloce subhru sumloce saurabheyi mahoddhate //