Occurrences

Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 65.0 tapo 'nutāpe ca //
Mahābhārata
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
Manusmṛti
ManuS, 11, 228.1 khyāpanenānutāpena tapasādhyayanena ca /
Amarakośa
AKośa, 1, 230.1 paścāttāpo 'nutāpaś ca vipratīsāra ityapi /
Daśakumāracarita
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
Kumārasaṃbhava
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
Viṣṇupurāṇa
ViPur, 2, 6, 40.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 44.2 kṛtaśokānutāpena sadyaḥ pratyavamarśanāt /
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
Bhāratamañjarī
BhāMañj, 13, 176.1 kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ /
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
Gītagovinda
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 1, 2, 14.1 tato 'nutāpena mayā mahāvratamagṛhyata /
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 5, 77.2 kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati //
KSS, 1, 6, 131.1 ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
KSS, 3, 4, 100.1 tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
Haribhaktivilāsa
HBhVil, 3, 50.1 kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 8.1 vyādhānutāpasaṃjātaṃ tāpeśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 27.2 santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ /