Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 15.1 jayā ca suprabhā caiva dakṣakanye sumadhyame /
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 76, 8.1 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā /
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 13, 11.1 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ /
Rām, Ār, 18, 13.2 dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā //
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Ār, 41, 33.2 upavekṣyati vaidehī mayā saha sumadhyamā //
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Su, 7, 59.1 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ /
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //