Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa

Mahābhārata
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 13, 34.3 pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām /
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 73, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MBh, 1, 76, 33.1 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām /
MBh, 1, 92, 31.1 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame /
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 17.2 uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām /
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 140, 7.5 aham enaṃ haniṣyāmi prekṣantyāste sumadhyame //
MBh, 1, 143, 17.3 sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame /
MBh, 1, 143, 20.8 tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame /
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 155, 45.1 surakāryam iyaṃ kāle kariṣyati sumadhyamā /
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 191, 16.6 kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ /
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 71, 39.2 dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām //
MBh, 3, 50, 10.2 saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā //
MBh, 3, 50, 27.2 saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame //
MBh, 3, 56, 16.1 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām /
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 95, 19.3 yathāvidhāni kalyāṇi pitus tava sumadhyame //
MBh, 3, 222, 3.2 sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā //
MBh, 3, 251, 20.1 avamatyāsya tad vākyam ākṣipya ca sumadhyamā /
MBh, 3, 259, 5.2 anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ //
MBh, 3, 281, 67.1 phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame /
MBh, 3, 281, 70.1 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame /
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 5, 102, 8.2 kule tava tathaivāstu guṇakeśī sumadhyamā //
MBh, 5, 117, 22.2 catvāraścaiva rājānastathāhaṃ ca sumadhyame //
MBh, 5, 176, 11.2 saṃśayaḥ śālvarājasya tena tvayi sumadhyame //
MBh, 12, 226, 34.1 madirāśvaśca rājarṣir dattvā kanyāṃ sumadhyamām /
MBh, 13, 4, 33.2 tato me tvaccarau bhāvaḥ pādape ca sumadhyame /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 38, 4.2 saṃśayo hṛdi me kaścit tanme brūhi sumadhyame //
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 16, 4, 26.2 samāptam āyur asyādya yaśaścāpi sumadhyame //
Rāmāyaṇa
Rām, Bā, 20, 15.1 jayā ca suprabhā caiva dakṣakanye sumadhyame /
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 76, 8.1 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā /
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 13, 11.1 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ /
Rām, Ār, 18, 13.2 dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā //
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Ār, 41, 33.2 upavekṣyati vaidehī mayā saha sumadhyamā //
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Su, 7, 59.1 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ /
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //
Harivaṃśa
HV, 8, 11.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā /
Kūrmapurāṇa
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
KūPur, 2, 33, 132.1 pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
Liṅgapurāṇa
LiPur, 1, 69, 41.2 devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā //
LiPur, 1, 84, 43.2 kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām //
LiPur, 2, 55, 25.2 sarvavedāgamāṃbhojamakarandaḥ sumadhyame //
Matsyapurāṇa
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
Viṣṇupurāṇa
ViPur, 1, 15, 44.2 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 4, 3, 22.1 pratyudgamapraśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame /
Bhāratamañjarī
BhāMañj, 1, 881.1 tapasā sā samārādhya pañcakṛtvaḥ sumadhyamā /
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 5, 649.1 puruṣavyañjanaṃ prāpya mayā dattaṃ sumadhyame /
BhāMañj, 13, 1072.1 yauvanābharaṇaṃ rūpaṃ dadhatī sā sumadhyamā /
BhāMañj, 14, 162.2 vilokya śokasampannā vilalāpa sumadhyamā //
Skandapurāṇa
SkPur, 19, 13.2 tasya putrāśca catvāraḥ kanyā caikā sumadhyamā //