Occurrences

Gopathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Divyāvadāna
Harivaṃśa
Suśrutasaṃhitā
Bhāratamañjarī
Rasamañjarī
Rājanighaṇṭu

Gopathabrāhmaṇa
GB, 2, 1, 11, 12.0 eṣā ha vai sumanā nāmeṣṭiḥ //
Carakasaṃhitā
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Lalitavistara
LalVis, 6, 62.6 kṣemaṃ ca rājyaṃ subhikṣaṃ ca sumanākulam anubhavati sma /
Mahābhārata
MBh, 13, 124, 2.3 kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata //
MBh, 13, 124, 7.1 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī /
MBh, 13, 124, 7.2 śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt //
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
Divyāvadāna
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harivaṃśa
HV, 17, 7.1 teṣāṃ prasādaṃ cakrus te athaitān sumanābravīt /
Suśrutasaṃhitā
Su, Sū., 28, 11.1 madyāgurvājyasumanāpadmacandanacampakaiḥ /
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 19, 14.2 sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam //
Su, Cik., 19, 42.1 jambvāmrasumanānimbaśvetakāmbojipallavāḥ /
Su, Cik., 24, 65.1 sumanombararatnānāṃ dhāraṇaṃ prītivardhanam /
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Bhāratamañjarī
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
Rasamañjarī
RMañj, 9, 56.1 madhukaṃ sumanā caiva kārṣakāṇi pradāpayet /
Rājanighaṇṭu
RājNigh, Kar., 74.1 jātī surabhigandhā syāt sumanā tu surapriyā /
RājNigh, Kar., 78.1 śatapattrī tu sumanā suśītā śivavallabhā /
RājNigh, Ekārthādivarga, Ekārthavarga, 35.2 makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā //