Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Ṭikanikayātrā
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 17, 8.2 yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ //
AVŚ, 3, 20, 2.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 123, 5.2 viddhi pūrtasya no rājant sa deva sumanā bhava //
AVŚ, 7, 48, 2.2 tābhir no adya sumanā upāgahi sahasrāpoṣam subhage rarāṇā //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
AVŚ, 7, 74, 4.1 vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha /
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 7.2 irāṃ vahato ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāni iti //
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.4 sumanāḥ sumedhā gṛhānaimi manasā daivena /
Gobhilagṛhyasūtra
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
Gopathabrāhmaṇa
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 1, 29, 2.4 irāṃ vahantaḥ sumanasyamānās teṣvahaṃ sumanāḥ saṃviśāmi /
HirGS, 2, 6, 11.6 yathā jyoksumanā asat /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 2, 2, 16.0 ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā //
JaimGS, 2, 2, 17.1 ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
Kauśikasūtra
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
KauśS, 11, 10, 1.8 ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ /
KauśS, 13, 14, 7.8 tābhir no adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 27, 3.6 irāṃ vahato ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
MS, 2, 13, 7, 3.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
Mānavagṛhyasūtra
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
MānGS, 1, 14, 6.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 11, 17.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 4, 5, 1, 14.2 niśīrya śalyānām mukhā śivo naḥ sumanā bhava //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 28.1 agne acchāvadeha naḥ prati naḥ sumanā bhava /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
Vārāhagṛhyasūtra
VārGS, 14, 3.3 ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
VārGS, 15, 17.2 irāṃ vahantī ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
Ṛgveda
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 53, 4.1 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā /
ṚV, 1, 91, 4.2 tebhir no viśvaiḥ sumanā aheḍan rājan soma prati havyā gṛbhāya //
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 8.2 tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ //
ṚV, 3, 54, 22.2 viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ //
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 4, 10, 3.2 agne viśvebhiḥ sumanā anīkaiḥ //
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 5, 1, 2.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 4, 4.2 sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 86, 2.2 kim me havyam ahṛṇāno juṣeta kadā mṛᄆīkaṃ sumanā abhi khyam //
ṚV, 10, 53, 11.2 sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim //
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 149, 4.1 gāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā /
Ṛgvedakhilāni
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 1, 1.13 vāgīśādyāḥ sumanasaḥ sarvārthānām u... /
MBh, 1, 45, 9.2 sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ //
MBh, 1, 136, 1.2 tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān /
MBh, 1, 144, 15.2 svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā //
MBh, 2, 4, 23.1 kirātarājaḥ sumanā yavanādhipatistathā /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 27, 21.2 yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan //
MBh, 3, 33, 2.2 bhūyaś ca vilapiṣyāmi sumanās tannibodha me //
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 5, 31, 22.2 sarve sumanasastāta śāmyāma bharatarṣabha //
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 5, 70, 90.2 yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ //
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 84, 4.1 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate /
MBh, 6, 1, 34.2 hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ //
MBh, 6, 41, 25.2 hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak //
MBh, 6, 60, 74.2 yuddhe sumanaso bhūtvā śibirāyaiva jagmire //
MBh, 7, 84, 25.1 tataḥ sumanasaḥ pārthā hate tasminniśācare /
MBh, 9, 6, 19.1 hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ /
MBh, 9, 10, 56.1 tataḥ sumanasaḥ pārthā bhīmasenam apūjayan /
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 15, 27, 15.2 sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ //
Rāmāyaṇa
Rām, Ay, 38, 14.1 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca /
Rām, Ār, 69, 15.1 sumanobhiś citāṃs tatra tilakān naktamālakān /
Nāṭyaśāstra
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Śār., 4, 40.1 arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Ka., 1, 15.1 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ /
Viṣṇusmṛti
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 68, 43.1 sumanāḥ sragvyanuliptaśca //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.2 dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ //
Rājanighaṇṭu
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
Ānandakanda
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //