Occurrences

Sāmavidhānabrāhmaṇa
Āśvalāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Haribhaktivilāsa
Kokilasaṃdeśa

Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 12, 39, 18.1 sumanomodakai ratnair hiraṇyena ca bhūriṇā /
MBh, 13, 101, 13.2 sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati //
MBh, 13, 101, 14.2 sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama /
MBh, 13, 110, 30.2 sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet //
Amarakośa
AKośa, 2, 66.2 makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ //
Amaruśataka
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 34.2 sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam //
AHS, Cikitsitasthāna, 13, 38.1 manaḥśilailāsumanogranthibhallātakaiḥ kṛtam /
AHS, Utt., 5, 32.1 nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ /
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 96.1 tenāpi sumanomālā mātram ālabhya bhāṣitam /
BKŚS, 28, 51.2 vasantasumanaḥkᄆptamālābharaṇadhāriṇī //
Suśrutasaṃhitā
Su, Sū., 46, 485.2 pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 7.3 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ //
Bhāratamañjarī
BhāMañj, 1, 1069.2 ādāya sumanodāma dhanaṃjayamupāyayau //
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
Rājanighaṇṭu
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
Haribhaktivilāsa
HBhVil, 5, 170.13 vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ /
Kokilasaṃdeśa
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /