Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Jaiminīyabrāhmaṇa
JB, 1, 162, 1.0 atha ha sumitraḥ kautso darśanīya āsa //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 163, 5.0 sumitro nāmeti //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
Pañcaviṃśabrāhmaṇa
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Taittirīyasaṃhitā
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
Ṛgveda
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 7.2 dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
Lalitavistara
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
Mahābhārata
MBh, 1, 1, 178.1 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ /
MBh, 1, 52, 17.1 varāhako vāraṇakaḥ sumitraścitravedikaḥ /
MBh, 1, 61, 58.2 ekalavyaḥ sumitraśca vāṭadhāno 'tha gomukhaḥ //
MBh, 1, 177, 9.2 sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā //
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 192, 7.137 jaghnatuḥ samare tasmin sumitrapriyadarśanau /
MBh, 1, 192, 7.139 arjunaḥ prekṣya nihatau sumitrapriyadarśanau /
MBh, 2, 4, 9.2 arvāvasuḥ sumitraśca maitreyaḥ śunako baliḥ /
MBh, 2, 4, 22.6 aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ //
MBh, 2, 26, 10.2 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam //
MBh, 2, 28, 4.1 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam /
MBh, 3, 210, 12.1 sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam /
MBh, 6, 17, 26.2 kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ //
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 10.1 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ /
MBh, 12, 125, 8.3 itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca //
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
MBh, 12, 125, 25.1 haihayānāṃ kule jātaḥ sumitro mitranandanaḥ /
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
Rāmāyaṇa
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Su, 32, 33.1 lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ /
Rām, Utt, 45, 20.2 sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā //
Daśakumāracarita
DKCar, 1, 1, 8.1 teṣāṃ sitavarmaṇaḥ sumatisatyavarmāṇau dharmapālasya sumantrasumitrakāmapālāḥ padmodbhavasya suśrutaratnodbhavāviti tanayāḥ samabhūvan //
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 2, 4, 25.0 amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu //
Harivaṃśa
HV, 24, 33.1 śyāmaputraḥ sumitras tu śamīko rājyam āvahat /
HV, 28, 9.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Kūrmapurāṇa
KūPur, 1, 23, 39.2 vṛṣṇeḥ sumitro balavānanamitraḥ śinastathā //
Liṅgapurāṇa
LiPur, 1, 69, 10.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
Matsyapurāṇa
MPur, 45, 1.3 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Viṣṇupurāṇa
ViPur, 4, 13, 8.1 vṛṣṇeḥ sumitro yudhājicca putrāvabhūtām //
ViPur, 4, 22, 10.1 tatputraśca sumitraḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 32.1 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam /
Bhāratamañjarī
BhāMañj, 13, 493.1 haihayo rājaputraḥ prāksumitro nāma kānane /
Garuḍapurāṇa
GarPur, 1, 87, 9.2 vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ //
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 7, 79.2 vighneśvaraṃ pūjayitvā sumitraṃ munim āgaman //