Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 14.2 ekam evāham icchāmi tvatto varamanuttamam //
MPur, 12, 2.2 ratnaparyāṇakiraṇadīptakāyām anuttamām //
MPur, 13, 5.2 samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam //
MPur, 13, 60.2 arundhatī japantyetatprāpa yogamanuttamam //
MPur, 22, 30.2 bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam //
MPur, 22, 48.1 śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam /
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 45, 4.1 syamantakaḥ prasenasya maṇiratnamanuttamam /
MPur, 57, 25.2 rūpārogyāyuṣāmetadvidhāyakamanuttamam //
MPur, 62, 4.3 narāṇāmatha nārīṇāmārādhanamanuttamam //
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 87, 6.1 ityāmantrya ca yo dadyāttilācalamanuttamam /
MPur, 89, 1.2 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam /
MPur, 89, 9.1 anena vidhinā dadyādghṛtācalamanuttamam /
MPur, 90, 1.2 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam /
MPur, 90, 1.3 muktāphalasahasreṇa parvataḥ syādanuttamaḥ //
MPur, 91, 1.2 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam /
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 92, 22.2 bhagavankena dharmeṇa mama lakṣmīranuttamā /
MPur, 99, 1.2 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam /
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 103, 9.2 yatra sthitvā naro yāti viṣṇulokamanuttamam //
MPur, 109, 4.2 apramāṇaṃ tu tatroktamaśraddheyamanuttamam //
MPur, 133, 60.1 dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām /
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 172, 8.1 asṛjanmānavāṃstatra brahmavaṃśānanuttamān /