Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 51.1 navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ /
Mahābhārata
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 15, 2.2 mathyamāne 'mṛte jātam aśvaratnam anuttamam //
MBh, 1, 29, 20.6 tad utsṛṣṭam abhiprekṣya tasya parṇam anuttamam /
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 1, 69, 51.4 ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam /
MBh, 1, 70, 6.2 mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam /
MBh, 1, 104, 5.5 durvāsā vatsarasyānte dadau mantram anuttamam //
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 165, 10.2 ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam //
MBh, 1, 213, 43.5 dadau śatasahasraṃ vai kanyādhanam anuttamam //
MBh, 1, 213, 45.4 dadau śatasahasrākhyaṃ kanyādhanam anuttamam //
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 2, 27, 26.1 candanāguruvastrāṇi maṇimuktam anuttamam /
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 81, 44.1 tato gaccheta dharmajña sutīrthakam anuttamam /
MBh, 3, 81, 96.1 tato gacchen naraśreṣṭha somatīrtham anuttamam /
MBh, 3, 82, 47.1 tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam /
MBh, 3, 82, 68.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 83, 57.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 94, 17.1 sa tasya tasya sattvasya tat tad aṅgam anuttamam /
MBh, 3, 146, 8.1 tacchubhā śubham āsādya saugandhikam anuttamam /
MBh, 3, 146, 9.1 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam /
MBh, 3, 152, 2.1 apaśyat tatra pañcālī saugandhikam anuttamam /
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 245, 6.3 yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam //
MBh, 3, 253, 13.2 prāṇaiḥ samām iṣṭatamāṃ jihīrṣed anuttamaṃ ratnam iva pramūḍhaḥ /
MBh, 4, 23, 23.2 bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam /
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 1, 10.2 ādideśa savāhānāṃ bhakṣyabhojyam anuttamam //
MBh, 8, 66, 57.2 abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam //
MBh, 12, 17, 6.2 abhogino 'balāścaiva yānti sthānam anuttamam //
MBh, 12, 22, 2.1 kṣatradharmeṇa dharmajña prāpya rājyam anuttamam /
MBh, 12, 66, 20.2 āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnotyanuttamam //
MBh, 12, 71, 12.2 ato 'nyathā narapatir bhayam ṛcchatyanuttamam //
MBh, 12, 135, 1.2 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam /
MBh, 12, 211, 16.2 tasya tat kāpileyatvaṃ sarvavittvam anuttamam //
MBh, 12, 211, 17.1 sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam /
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 284, 33.2 budhā yena praśaṃsanti mokṣaṃ sukham anuttamam //
MBh, 12, 308, 10.2 abibhrad anavadyāṅgī rūpam anyad anuttamam //
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 13, 41, 34.3 anujñātaśca guruṇā cacārānuttamaṃ tapaḥ //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 89, 10.1 mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam /
MBh, 13, 110, 14.1 atirātrasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 17.1 vājapeyasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 24.2 gavāmayasya yajñasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 34.1 pauṇḍarīkasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 41.2 aśvamedhasahasrasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 64.3 rājasūyasahasrasya phalaṃ prāpnotyanuttamam //
MBh, 13, 114, 3.1 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmyanuttamam /
MBh, 14, 19, 14.1 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam /
MBh, 14, 42, 49.2 svayaṃyonistadā sūkṣmāt sūkṣmam āpnotyanuttamam //
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
MBh, 15, 47, 18.2 saṃkīrtya nāmanī rājā dadau dānam anuttamam //
Manusmṛti
ManuS, 2, 9.2 iha kīrtim avāpnoti pretya cānuttamaṃ sukham //
ManuS, 8, 343.2 yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham //
Rāmāyaṇa
Rām, Bā, 2, 18.1 śiṣyas tu tasya bruvato muner vākyam anuttamam /
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 31, 9.1 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam /
Rām, Bā, 32, 5.2 pratyuvāca mahātejāḥ kanyāśatam anuttamam //
Rām, Bā, 38, 21.1 bibhidur dharaṇīṃ vīrā rasātalam anuttamam /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 63, 7.1 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam /
Rām, Bā, 64, 2.1 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam /
Rām, Bā, 70, 16.1 sa ca me preṣayāmāsa śaivaṃ dhanur anuttamam /
Rām, Bā, 73, 6.1 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam /
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 73, 14.2 pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam //
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 99, 3.2 mātāmahe samāśrauṣīd rājyaśulkam anuttamam //
Rām, Ay, 110, 20.2 maithilī pratijagrāha prītidānam anuttamam //
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ki, 4, 15.1 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ /
Rām, Su, 25, 29.2 sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam //
Rām, Su, 36, 44.3 ānukūlyena dharmātmā tyaktvā sukham anuttamam //
Rām, Su, 36, 53.1 pratigṛhya tato vīro maṇiratnam anuttamam /
Rām, Yu, 4, 66.1 avaruhya jagāmāśu velāvanam anuttamam /
Rām, Yu, 107, 6.1 iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ /
Rām, Yu, 110, 9.2 āruroha tato rāmastad vimānam anuttamam //
Rām, Yu, 113, 12.1 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ /
Rām, Yu, 115, 49.1 abravīcca tadā rāmastadvimānam anuttamam /
Rām, Yu, 116, 80.1 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam /
Rām, Utt, 31, 37.1 tatra snātvā ca vidhivajjaptvā japyam anuttamam /
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 71, 16.2 nagaraṃ prayayau cāśu madhumantam anuttamam //
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 90, 2.2 daśa cāśvasahasrāṇi prītidānam anuttamam //
Harivaṃśa
HV, 12, 10.1 kṣaṇenaiva pramāṇaṃ sa bibhrad anyad anuttamam /
Kūrmapurāṇa
KūPur, 1, 3, 18.2 karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam //
KūPur, 1, 8, 11.1 priyavratottānapādau kanyādvayamanuttamam /
KūPur, 1, 16, 10.2 sarvaguhyatamaṃ dharmamātmajñānamanuttamam //
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
KūPur, 1, 23, 16.1 rājā navaratho bhītyā nātidūrādanuttamam /
KūPur, 1, 24, 45.2 cakāra tanniyogena yogaśāstramanuttamam //
KūPur, 1, 33, 2.2 viśvarūpaṃ tathā tīrthaṃ tālatīrtham anuttamam //
KūPur, 1, 33, 3.2 svarnīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam //
KūPur, 1, 33, 5.2 nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam //
KūPur, 1, 33, 9.2 kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam //
KūPur, 2, 1, 3.1 tadvadāśeṣasaṃsāraduḥkhanāśam anuttamam /
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 15, 37.2 mahāyajñaparo vipro labhate tadanuttamam //
KūPur, 2, 29, 46.1 nāputraśiṣyayogibhyo dadyādidamanuttamam /
KūPur, 2, 37, 87.3 talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam //
KūPur, 2, 39, 12.1 tato gaccheta rājendra balitīrtham anuttamam /
KūPur, 2, 39, 51.1 tato gaccheta rājendra viṣṇutīrthamanuttamam /
KūPur, 2, 39, 55.1 tato gaccheta rājendra brahmatīrthamanuttamam /
KūPur, 2, 39, 79.1 tato gaccheta rājendra yamatīrtham anuttamam /
KūPur, 2, 39, 94.1 tato gaccheta rājendra gaṇeśvaram anuttamam /
KūPur, 2, 40, 1.2 tato gaccheta rājendra bhṛgutīrtham anuttamam /
KūPur, 2, 40, 12.1 tato gaccheta rājendra haṃsatīrtham anuttamam /
KūPur, 2, 40, 14.1 tato gaccheta rājendra candratīrthamanuttamam /
KūPur, 2, 40, 15.1 tato gaccheta rājendra kanyātīrthamanuttamam /
KūPur, 2, 40, 17.1 tato gaccheta rājendra śikhitīrthamanuttamam /
Liṅgapurāṇa
LiPur, 1, 5, 34.2 tāsu dharmaprajāṃ vakṣye yathākramamanuttamam //
LiPur, 1, 8, 104.1 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 63, 1.3 utpattiṃ brūhi sūtādya yathākramamanuttamam //
LiPur, 1, 74, 4.2 mauktikaṃ somarāḍ dhīmāṃs tathā liṅgamanuttamam //
LiPur, 1, 81, 17.1 tathā gugguludhūpaṃ ca saugandhikamanuttamam /
LiPur, 1, 83, 13.2 pratimāsaṃ pravakṣyāmi śivavratamanuttamam //
LiPur, 1, 85, 95.1 anugṛhya tato dadyācchivajñānam anuttamam /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 88, 6.2 evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam //
LiPur, 1, 90, 5.2 avidyāṃ vidyayā jitvā prāpyaiśvaryamanuttamam //
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 10.1 darśayāmāsa ca tadā devodyānamanuttamam /
LiPur, 1, 92, 56.1 tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam /
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 3, 71.1 gānabandhuṃ muniḥ prāha prāpya gānamanuttamam /
LiPur, 2, 8, 29.1 labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 22, 15.2 ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam //
LiPur, 2, 22, 16.1 vauṣaḍantaṃ tathā mūlaṃ navākṣaram anuttamam /
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 41, 10.1 etadyaḥ kurute bhaktyā vṛṣadānamanuttamam /
LiPur, 2, 44, 7.1 śatamaṣṭottaraṃ tebhyaḥ pṛthakpṛthaganuttamam /
LiPur, 2, 47, 8.1 viśodhya sthāpayedbhaktyā savedikamanuttamam /
LiPur, 2, 55, 26.2 evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam //
Matsyapurāṇa
MPur, 13, 5.2 samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam //
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 62, 4.3 narāṇāmatha nārīṇāmārādhanamanuttamam //
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 99, 1.2 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam /
Viṣṇupurāṇa
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 11, 6, 23.1 avatīrya yador vaṃśe bibhrad rūpam anuttamam /
Garuḍapurāṇa
GarPur, 1, 145, 16.1 nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam /
Hitopadeśa
Hitop, 0, 4.1 sarvadravyeṣu vidyaiva dravyam āhur anuttamam /
Kṛṣiparāśara
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
Rasaratnasamuccaya
RRS, 11, 48.2 svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //
RRS, 16, 119.1 giled galaviśuddhyarthaṃ dadhibhaktamanuttamam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 36.2 mune tvaṃ gaccha gokarṇe tapovanam anuttamam //
Haribhaktivilāsa
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 1.2 tato gacchettu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 38.3 samayaṃ kartum icchāmi kanyādāne hyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 36, 1.2 tato gacchecca rājendra dārutīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 37, 1.2 tato gaccheta rājendra devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 11.1 narmadātaṭamāśritya cātighoram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 4.2 śṛṇvataśca na tṛptir me kathāmṛtamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 70.1 aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 66, 1.2 tato gacchettu rājendra mātṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 76, 1.2 tato gacchettu rājendra pāreśvaram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 82, 1.2 tato gacchenmahīpāla vahnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 92, 1.2 tato gacchettu rājendra yamahāsyamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 1.2 tato gacchenmahīpāla vyāsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 97, 148.2 arcayetparayā bhaktyā dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 109, 1.2 tato gacchenmahīpāla cakratīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 113, 1.2 tato gacchettu rājendra koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 122, 35.2 agniṣṭomasya yajñasya phalamāpnotyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 1.2 tato gacchenmahīpāla ravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 127, 1.2 tato gacchet tu rājendra agnitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 1.2 tato gacchen mahīpāla brahmatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 22.1 tatra sthāne dadus teṣāṃ bhūmidānam anuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 138, 1.2 tato gacchet pāṇḍuputra śakratīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 139, 1.2 tato gacchen mahārāja somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 140, 1.2 tato gacchenmahārāja nandāhradamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 141, 1.2 tato gacchen mahīpāla tāpeśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 145, 1.2 tato gaccheddharāpāla śīvatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 1.2 asmāhakaṃ tato gacchet pitṛtīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 160, 1.2 tato gacchetpāṇḍuputra mokṣatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 161, 1.2 tato gacchenmahārāja sarpatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 163, 1.2 tato gacchenmahārāja nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 177, 1.2 bhūtīśvaraṃ tato gacchetsarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 190, 1.2 tato gacchenmahīpāla somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 196, 1.2 tato gacched dharādhīśa haṃsatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 201, 1.2 tato gacchen mahīpāla devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 203, 1.2 tato gaccheddharādhīśa koṭitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 218, 7.1 bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 221, 1.3 krośadvayāntare tīrthaṃ matṛtīrthād anuttamam //