Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 27, 43.2 ārā nandīmukhī vāṭī sumukhāḥ sahacāriṇaḥ //
Ca, Sū., 27, 173.1 dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Mahābhārata
MBh, 1, 31, 15.3 sumukho vimukhaścaiva vimukho 'simukhastathā /
MBh, 2, 5, 3.2 sumukhena ca saumyena devarṣir amitadyutiḥ /
MBh, 5, 99, 2.2 sumukhena sunāmnā ca sunetreṇa suvarcasā //
MBh, 5, 99, 12.1 sumukhaḥ sukhaketuśca citrabarhastathānaghaḥ /
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 101, 23.1 airāvatakule jātaḥ sumukho nāma nāgarāṭ /
MBh, 5, 102, 6.2 sumukho bhavataḥ pautro rocate duhituḥ patiḥ //
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 102, 15.2 māsenānyena sumukhaṃ bhakṣayiṣya iti prabho //
MBh, 5, 102, 17.2 jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ //
MBh, 5, 102, 20.1 sumukhaśca mayā sārdhaṃ deveśam abhigacchatu /
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 102, 24.1 mātalir nāradaścaiva sumukhaścaiva vāsava /
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 6, 7, 12.1 vihagaḥ sumukho yatra suparṇasyātmajaḥ kila /
MBh, 7, 102, 69.2 vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ //
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
Manusmṛti
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //
Rāmāyaṇa
Rām, Yu, 19, 8.2 sumukho vimukhaścaiva mṛtyuputrau pituḥ samau //
Rām, Yu, 21, 23.1 sumukho durmukhaścātra vegadarśī ca vānaraḥ /
Rām, Yu, 36, 3.1 nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 106.1 kuṭheraśigrusurasasumukhāsuribhūstṛṇam /
AHS, Sū., 6, 108.2 surasaḥ sumukho nātividāhī garaśophahā //
Harivaṃśa
HV, 3, 89.1 kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā /
Kūrmapurāṇa
KūPur, 1, 51, 14.1 sumukho durmukhaścaiva durdamo duratikramaḥ /
KūPur, 2, 17, 20.2 vilayaṃ sumukhaṃ caiva kavakāni ca varjayet //
Liṅgapurāṇa
LiPur, 1, 7, 39.2 sumukho durmukhaścaiva durdamo duratikramaḥ //
LiPur, 1, 18, 17.2 sumukhāya suvaktrāya durdamāya damāya ca //
LiPur, 1, 24, 25.2 sumukho durmukhaścaiva durdaro duratikramaḥ //
LiPur, 1, 65, 150.2 indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ //
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
Matsyapurāṇa
MPur, 113, 12.1 sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān /
Suśrutasaṃhitā
Su, Sū., 38, 18.1 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Bhāratamañjarī
BhāMañj, 5, 389.1 āryakaṃ nāma bhogīndraṃ sumukhasya pitāmaham /
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
BhāMañj, 5, 392.2 vṛta eva mayā putryai sumukhaḥ sadṛśo varaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
GarPur, 1, 59, 14.2 yoginī sumukhenaiva gamanādi na kārayet //
Rasaratnākara
RRĀ, Ras.kh., 2, 108.2 svayamagniraso nāma siddhānāṃ sumukhāgataḥ //
Rasādhyāya
RAdhy, 1, 122.2 varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca //
Rasārṇava
RArṇ, 6, 13.1 vajravallīkṣīrakandamaricaiḥ sumukhena ca /
Rājanighaṇṭu
RājNigh, Kar., 157.2 jambīro gandhabahulaḥ sumukhaḥ kaṭupattrakaḥ //
RājNigh, Kar., 160.2 doṣotkleśī viṣaghnaś ca sumukhaḥ sūkṣmapattrakaḥ /
RājNigh, Kar., 167.1 barbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 18.0 sumukhaḥ parṇāsabhedaḥ //