Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 2, 13, 12, 1.0 yavā ayavā ūmā evā abdaḥ sagaraḥ sumekaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 11, 37.0 sumeka ity āha //
TS, 5, 3, 11, 38.0 saṃvatsaro vai sumekaḥ //
Ṛgveda
ṚV, 1, 113, 3.2 na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe //
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 42, 3.1 aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke /
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 7, 56, 17.1 daśasyanto no maruto mṛᄆantu varivasyanto rodasī sumeke /
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.2 caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke //