Occurrences

Lalitavistara
Divyāvadāna
Tantrāloka

Lalitavistara
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Tantrāloka
TĀ, 5, 147.2 anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ //