Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
Kauśikasūtra
KauśS, 8, 9, 31.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.32 bṛhaspatiṣ ṭvā sumne ramṇātu /
MS, 1, 3, 1, 2.6 sumnāyuvaḥ sumnyāya sumnaṃ dhatta //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 5, 3, 4.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
Taittirīyasaṃhitā
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 5, 6, 20.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 5, 4, 6, 61.0 sumnahūr yajño devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 6, 62.0 prajā vai paśavaḥ sumnam //
TS, 6, 1, 8, 2.2 bṛhaspatis tvā sumne raṇvatv ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
VSM, 3, 26.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
Ṛgveda
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 43, 4.2 tacchaṃyoḥ sumnam īmahe //
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 9.3 sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 186, 10.2 adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān //
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 20, 1.2 vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 4, 30, 19.2 na tat te sumnam aṣṭave //
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 4, 53, 6.1 bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī /
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 67, 2.2 dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā //
ṚV, 5, 75, 6.2 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 20, 8.1 sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujim indraḥ svabhiṣṭisumnaḥ /
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 68, 3.1 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 8, 3, 2.2 asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya //
ṚV, 8, 5, 27.2 gṛṇantaḥ sumnam īmahe //
ṚV, 8, 7, 15.1 etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 9, 21.2 yad vā sumnebhir ukthyā //
ṚV, 8, 13, 3.2 bhavā naḥ sumne antamaḥ sakhā vṛdhe //
ṚV, 8, 16, 12.2 acchā ca naḥ sumnaṃ neṣi //
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 19, 4.2 sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi //
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 46, 18.2 yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare //
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 9, 78, 3.2 tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam //
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 98, 5.2 ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo //
ṚV, 9, 108, 4.2 devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ //
ṚV, 10, 22, 12.2 vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ //
ṚV, 10, 36, 6.1 divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye /
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //
ṚV, 10, 132, 1.2 ījānaṃ devāv aśvināv abhi sumnair avardhatām //
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
Ṛgvedakhilāni
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 38.0 devasumnayor yajuṣi kāṭhake //