Occurrences

Atharvaveda (Paippalāda)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
Ṛgveda
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 5, 75, 6.2 vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam //
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 6, 68, 3.1 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 8, 9, 21.2 yad vā sumnebhir ukthyā //
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //
ṚV, 10, 132, 1.2 ījānaṃ devāv aśvināv abhi sumnair avardhatām //
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /