Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 48, 4.2 hanta te kathayiṣyāmi nāmānīha manīṣiṇām /
MBh, 1, 53, 35.2 hanta te kathayiṣyāmi mahad ākhyānam uttamam /
MBh, 1, 59, 9.2 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 1, 66, 7.13 hanta niryāmi cetyuktvā ṛtusnātā tu menakā /
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 81, 9.2 hanta te kathayiṣyāmi yayāter uttarāṃ kathām /
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 137, 7.4 putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ //
MBh, 1, 138, 30.2 jāgartavye svapantīme hanta jāgarmyahaṃ svayam //
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 2, 54, 1.3 śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ //
MBh, 2, 58, 37.2 glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala //
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 95, 24.3 hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā //
MBh, 3, 163, 8.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān /
MBh, 3, 186, 13.2 hanta te kathayiṣyāmi namaskṛtvā svayambhuve /
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 192, 6.2 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira /
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 261, 22.2 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 39, 8.2 hanta te 'haṃ samācakṣe daśa nāmāni yāni me /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 68.2 hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ //
MBh, 6, 97, 5.2 hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam /
MBh, 7, 11, 1.2 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 38, 3.2 hanta te sampravakṣyāmi vimardam atidāruṇam /
MBh, 7, 62, 1.2 hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 122, 37.2 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe /
MBh, 8, 30, 34.1 iti śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 41.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 48.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 57.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 67.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 9, 43, 5.1 hanta te kathayiṣyāmi śṛṇvānasya janādhipa /
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 106, 1.3 bravīmi hanta te nītiṃ rājyasya pratipattaye //
MBh, 12, 113, 2.2 hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam /
MBh, 12, 136, 46.1 hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 154, 5.2 hanta te kathayiṣyāmi yena śreyaḥ prapatsyase /
MBh, 12, 157, 6.2 hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 188, 1.2 hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 327, 15.1 hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ /
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 105, 61.1 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā /
MBh, 13, 114, 3.1 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmyanuttamam /
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 132, 47.2 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
MBh, 13, 145, 3.2 hanta te kathayiṣyāmi namaskṛtvā kapardine /
MBh, 14, 49, 1.2 hanta vaḥ sampravakṣyāmi yanmāṃ pṛcchatha sattamāḥ /
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /