Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.3 tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā //
DhanvNigh, 1, 15.2 kaphapittaharaścāsau vijñeyaḥ kṣīramoraṭaḥ //
DhanvNigh, 1, 25.2 kuṣṭhāmakāsrakaṇḍūtikṛmidoṣaharaḥ smṛtaḥ //
DhanvNigh, 1, 27.2 raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ //
DhanvNigh, 1, 56.1 viśodhanī kṛmiharā pīnasārucināśinī /
DhanvNigh, 1, 64.2 kāsaśvāsaharā hidhmājvaraśūlānilāpahā //
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
DhanvNigh, 1, 82.2 raktapittaharo guṇṭho rajaḥśukraviśodhanaḥ //
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 102.1 kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu /
DhanvNigh, 1, 113.1 ṭiṇṭukaḥ śiśirastikto vastirogaharaḥ paraḥ /
DhanvNigh, 1, 127.1 bhaṅgā kaphaharī tiktā grāhiṇī yācanī laghuḥ /
DhanvNigh, 1, 131.2 śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī //
DhanvNigh, 1, 139.3 vṛṣyā śoṣakṣayaharā viṣachardivināśanī //
DhanvNigh, 1, 146.1 kṣīravidārikā balyā vātapittaharā ca sā /
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, 1, 160.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
DhanvNigh, 1, 161.2 tṛṣṇārucipraśamanī raktapittaharā smṛtā //
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 175.2 raktapittaharaṃ bhedi laghūṣṇaṃ pakvam agnikṛt //
DhanvNigh, 1, 227.2 dravantī hṛdrogaharā kaphakṛmivināśinī //
DhanvNigh, 1, 232.1 snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param /
DhanvNigh, 1, 233.2 śophodarādhmānaharā kiṃcinmārutakṛdbhavet //
DhanvNigh, 1, 248.1 trāyantī kaphapittāsragulmajvaraharā matā /
DhanvNigh, 2, 18.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ //
DhanvNigh, 2, 24.1 virūkṣaṇo'nilaharaḥ śleṣmahā pittadūṣaṇaḥ /
DhanvNigh, Candanādivarga, 5.2 raktodrekaharaṃ hanti pittakopaṃ sudāruṇam //
DhanvNigh, Candanādivarga, 14.1 uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat /
DhanvNigh, Candanādivarga, 16.2 jvaravāntiharā raktamudriktaṃ ca prasādayet //
DhanvNigh, Candanādivarga, 28.2 viṣaghnī doṣaśamanī mukhaśoṣaharā parā //
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 38.2 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham //
DhanvNigh, Candanādivarga, 73.2 raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam //
DhanvNigh, Candanādivarga, 90.2 atisāraharā garbhasthāpanī kṛmiraktanut //
DhanvNigh, Candanādivarga, 98.2 tvagdoṣakuṣṭhavīsarpajīrṇajvaraharaṃ param //
DhanvNigh, Candanādivarga, 134.2 bastirogaharaṃ hanyādarśaḥśophodarakṣayān //
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
DhanvNigh, Candanādivarga, 143.2 hidhmāśvāsaharaṃ varṇyaṃ rogaviṣāpaham //
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 28.2 lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param //
DhanvNigh, 6, 47.1 amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam /