Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda

Carakasaṃhitā
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ /
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ /
Mahābhārata
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
Rāmāyaṇa
Rām, Ay, 66, 10.1 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 30, 7.2 upanāho 'nilaharair vastikarma sirāvyadhaḥ //
AHS, Utt., 36, 88.1 pittaṃ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 48.1 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
Suśrutasaṃhitā
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Ka., 5, 53.2 pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā //
Su, Utt., 21, 5.1 snigdhaṃ vātaharaiḥ svedair naraṃ snehavirecitam /
Garuḍapurāṇa
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
Rasaratnasamuccaya
RRS, 2, 44.2 tattadrogaharairyogaiḥ sarvarogaharaṃ param //
RRS, 14, 99.1 tattadrogaharair yogais tattadrogānupānataḥ /
Rasendracintāmaṇi
RCint, 7, 20.2 avyāhataṃ viṣaharairvātādibhir aśoṣitam //
Rasendracūḍāmaṇi
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
Ānandakanda
ĀK, 2, 5, 76.2 yadyadrogaharair yogais tattadrogaharaṃ bhavet //
ĀK, 2, 7, 99.1 yadyadrogaharair yogais tattadroganibarhaṇam /