Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /
MuA zu RHT, 1, 1.2, 9.0 sa haro jayati sarvotkarṣeṇa vartate //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 33.2, 4.0 kutaḥ haragaurīsṛṣṭisaṃyogāt //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //