Occurrences

Gautamadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 1, 197, 29.4 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā /
MBh, 1, 213, 8.2 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 3, 40, 1.3 pinākapāṇir bhagavān sarvapāpaharo haraḥ //
MBh, 3, 40, 56.2 prasādayāmāsa haraṃ pārthaḥ parapuraṃjayaḥ //
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 107, 23.1 taṃ toṣaya mahābāho tapasā varadaṃ haram /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 221, 1.3 tadā samprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ /
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 130, 38.2 vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 8, 66, 15.1 harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ /
MBh, 9, 31, 40.1 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram /
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 9, 47, 40.1 tataḥ saṃdarśayāmāsa svarūpaṃ bhagavān haraḥ /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 10, 6, 33.2 kapālamālinaṃ rudraṃ bhaganetraharaṃ haram //
MBh, 10, 7, 3.1 śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram /
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 10, 7, 41.2 yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ //
MBh, 12, 201, 19.1 haraśca bahurūpaśca tryambakaśca sureśvaraḥ /
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 13, 15, 1.2 etān sahasraśaścānyān samanudhyātavān haraḥ /
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 66.2 sarvāvāsī śriyāvāsī upadeśakaro haraḥ //
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 17, 117.2 āṣāḍhaśca suṣāḍhaśca dhruvo harihaṇo haraḥ //
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 127, 31.2 haraṃ praṇamya śirasā dadarśāyatalocanā //
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 14, 8, 29.1 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram /
MBh, 14, 8, 30.1 praṇamya śirasā devam anaṅgāṅgaharaṃ haram /
Manusmṛti
ManuS, 12, 121.1 manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram /
Rāmāyaṇa
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 42, 6.2 visasarja tato gaṅgāṃ haro bindusaraḥ prati //
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 29, 11.2 panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ //
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 5, 39.1 analaścānilaścaiva haraḥ saṃpātir eva ca /
Rām, Utt, 6, 29.1 harānnāvāpya te kāmaṃ kāmārim abhivādya ca /
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Rām, Utt, 78, 23.1 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau /
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 4.1 suptotthāya uṣaḥ prātaḥ ācamyāthaharaṃ smaret /
Śvetāśvataropaniṣad
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
Agnipurāṇa
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
AgniPur, 3, 17.2 strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya //
AgniPur, 3, 20.1 skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi /
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 18, 43.2 haraś ca bahurūpaś ca tryambakaścāparājitaḥ //
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
Amarakośa
AKośa, 1, 40.1 haraḥ smaraharo bhargas tryambakas tripurāntakaḥ /
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
BKŚS, 22, 63.1 tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim /
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Harivaṃśa
HV, 3, 43.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kirātārjunīya
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 41.2 parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena //
KumSaṃ, 1, 50.2 samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya //
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 4, 3.2 dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam //
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 6, 93.1 vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā /
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
KumSaṃ, 7, 44.2 viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau //
KumSaṃ, 7, 50.2 puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ //
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
KumSaṃ, 7, 92.1 devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya /
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kūrmapurāṇa
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 10, 35.2 jarāmaraṇanirmuktān vyājahara haraṃ guruḥ //
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 15.1 eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ /
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 15, 126.2 nyaṣedhayad ameyātmā kālarūpadharo haraḥ //
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 15, 173.1 jagatyanādirbhagavānameyo haraḥ sahasrākṛtir āvirāsīt /
KūPur, 1, 15, 179.1 sa vāsudevasya vaco niśamya bhagavān haraḥ /
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 18, 17.2 svādhyāyayoganirato harabhakto mahādyutiḥ //
KūPur, 1, 19, 62.2 candrāvayavalakṣmāṇaṃ naranārītanuṃ haram //
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 21, 33.2 mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram //
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 24, 40.2 dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ //
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
KūPur, 1, 24, 70.2 namo bhairavaveṣāya harāya ca niṣaṅgiṇe //
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 30.2 ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu //
KūPur, 1, 25, 92.3 vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 30, 18.1 hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
KūPur, 1, 31, 3.2 menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
KūPur, 2, 31, 60.1 atha devo mahādevaḥ praṇatārtiharo haraḥ /
KūPur, 2, 31, 73.1 sa devadevatāvākyamākarṇya bhagavān haraḥ /
KūPur, 2, 31, 103.1 praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
KūPur, 2, 34, 45.2 ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ //
KūPur, 2, 34, 58.1 praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
KūPur, 2, 34, 75.1 etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
KūPur, 2, 35, 11.2 kālaṃ jaritavān devo yatra bhaktipriyo haraḥ //
KūPur, 2, 35, 28.1 nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
KūPur, 2, 35, 29.1 namo bhavāya hetave harāya viśvasaṃbhave /
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 37, 4.2 khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ //
KūPur, 2, 37, 12.1 evaṃ sa bhagavānīśo devadāruvane haraḥ /
KūPur, 2, 37, 81.2 devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram //
KūPur, 2, 37, 82.1 eṣa devo mahādevo hyanādirbhagavān haraḥ /
KūPur, 2, 37, 98.1 tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
KūPur, 2, 37, 109.2 namo dāntāya śāntāya tāpasāya harāya ca //
KūPur, 2, 39, 68.2 kailāsāccābhiniṣkramya tatra saṃnihito haraḥ //
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 41, 21.2 paśyatastasya viprarṣerantardhānaṃ gato haraḥ //
KūPur, 2, 43, 49.2 tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ //
KūPur, 2, 44, 46.1 atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet /
Liṅgapurāṇa
LiPur, 1, 2, 44.1 nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt /
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 15, 2.1 anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ /
LiPur, 1, 18, 15.1 sutārāya viśiṣṭāya namo dundubhine hara /
LiPur, 1, 19, 10.1 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim /
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 63, 21.1 haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ /
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 65, 53.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 97.1 nimittastho nimittaṃ ca nandir nandikaro haraḥ /
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 65, 143.1 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ /
LiPur, 1, 69, 68.1 uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ /
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 76, 30.1 kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram /
LiPur, 1, 92, 116.1 taṃ śaśāka punardraṣṭuṃ harasya ca mahātmanaḥ /
LiPur, 1, 92, 147.1 śrīparvatamanuprāpyadevyā deveśvaro haraḥ /
LiPur, 1, 93, 20.2 prārthitastena bhagavān paramārtiharo haraḥ //
LiPur, 1, 96, 16.2 tatastaṃ bodhayāmāsa vīrabhadro haro harim //
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 96, 103.2 ekādaśātman bhagavānvartate rūpavān haraḥ //
LiPur, 1, 97, 1.3 kathaṃ jaghāna bhagavān bhaganetraharo haraḥ //
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 98, 27.3 bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ //
LiPur, 1, 98, 65.2 vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ //
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
LiPur, 1, 99, 9.1 prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ /
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 105, 2.2 praṇemurādarāddharaṃ surā mudārdralocanāḥ //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 11, 7.1 brahmā haro'pi sāvitrī śaṅkarārdhaśarīriṇī /
LiPur, 2, 11, 12.1 ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā /
LiPur, 2, 19, 30.2 āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 21, 57.2 anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
LiPur, 2, 27, 104.1 sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ /
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
LiPur, 2, 51, 7.2 vidyayā harataḥ somamindravaireṇa suvratāḥ //
Matsyapurāṇa
MPur, 5, 29.2 haraśca bahurūpaśca tryambakaśca sureśvaraḥ //
MPur, 22, 14.1 yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ /
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 54, 3.2 vinayanamanaṅgārim anaṅgāṅgaharaṃ haram //
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 60, 23.1 trilocanāya ca haraṃ bāhū kālānalapriye /
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 60, 25.1 namo'rdhanārīśaharamasitāṅgīti nāsikām /
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 64, 4.1 vāsudevyai namaḥ pādau śaṃkarāya namo haram /
MPur, 64, 7.1 utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram /
MPur, 64, 7.3 bāhū ca parirambhiṇyai triśūlāya harasya ca //
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 132, 15.1 te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram /
MPur, 133, 53.2 sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ //
MPur, 133, 54.1 ārohati rathaṃ deve hyaśvā harabharāturāḥ /
MPur, 133, 68.1 haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ /
MPur, 134, 13.2 muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram //
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 137, 28.1 tato'marāmaraguruṃ parivārya bhavaṃ haram /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 140, 2.2 savittadaḥ savaruṇastripuraṃ prayayau haraḥ //
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 154, 62.1 viraheṇa harastasyā matvā śūnyaṃ jagattrayam /
MPur, 154, 65.1 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 225.1 hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ /
MPur, 154, 242.2 stabakaṃ madano ramyaṃ haravakṣasi satvaram //
MPur, 154, 249.2 sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ //
MPur, 154, 252.1 sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ /
MPur, 154, 254.2 vilokya harahuṅkārajvālābhasmakṛtaṃ smaram //
MPur, 154, 273.2 maraṇavyavasāyāttu nivṛttā sā harājñayā //
MPur, 154, 426.2 haradarśanasaṃjātamahotkaṇṭhā himādrijā //
MPur, 154, 452.1 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat /
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 472.1 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat /
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 154, 523.2 papraccha taṃ śubhatanurharaṃ vismayapūrvakam //
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 156, 35.1 iti cintya harastasyā abhijñānaṃ vidhārayan /
MPur, 156, 38.1 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
MPur, 158, 29.1 dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ /
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /
Meghadūta
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Megh, Pūrvameghaḥ, 48.2 dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 3, 81.2 dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ //
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
NāṭŚ, 4, 179.1 eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
ViPur, 5, 4, 4.1 kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 32, 9.2 kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ /
ViPur, 5, 33, 25.1 jṛmbhābhibhūtastu haro rathopastha upāviśat /
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 11.1 haro yady upadeṣṭā te hariḥ kamalajo 'pi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 395.1 haraḥ smaraharo bhargas tryambakastripurāntakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 4, 2, 25.2 mathnā conmathitātmānaḥ saṃmuhyantu haradviṣaḥ //
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
Bhāratamañjarī
BhāMañj, 7, 591.1 adya vīravrataharaṃ harasyāpi kirīṭinam /
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 8, 44.1 tenoṅkārapratodena gṛhīte syandane haraḥ /
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 208.1 harasya bhavane jātā haritā ca svabhāvataḥ /
Garuḍapurāṇa
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 4, 11.1 apasaṃhriyate cānte saṃhartā ca svayaṃ hara /
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 5, 19.1 tasmātsvāhā sutāṃllebhe trīnudāraujaso hara /
GarPur, 1, 5, 22.1 ātmānameva kṛtavān prajāpālyaṃ manuṃ hara /
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 17.2 śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara //
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 8, 6.1 antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara /
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 39, 9.1 āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara /
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 40, 3.2 mantrairetairmaheśāna parivārayutaṃ haram //
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 40, 11.2 kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara //
GarPur, 1, 42, 1.3 ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara //
GarPur, 1, 42, 11.2 dadyādrandhapavitraṃ tu ātmane brahmaṇe hara //
GarPur, 1, 43, 7.1 dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara /
GarPur, 1, 43, 38.1 viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara /
GarPur, 1, 48, 69.1 brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
GarPur, 1, 50, 64.1 anyāṃścābhimatāndevān bhaktyā cākrodhano hara /
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 54, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo hara /
GarPur, 1, 54, 13.2 nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara //
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 66, 22.1 kṣāmādyaṅgaśivāmīkṣā viṣagrahamatirhara /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 92, 2.3 mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
GarPur, 1, 138, 30.2 ṣaṣṭiḥ putrasahasrāṇi sumatyāṃ sagarāddhara //
Hitopadeśa
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Kathāsaritsāgara
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 31.2 yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām //
KSS, 2, 3, 32.2 śithilīkṛtakailāsanivāsavyasano haraḥ //
KSS, 2, 3, 67.2 kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram //
KSS, 3, 4, 21.1 nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
KSS, 3, 4, 213.2 harakopāgninirdagdhasmarasaṃjīvanauṣadhim //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 6, 82.2 khedakopākulāṃ devīm ityuvāca tato haraḥ //
KSS, 3, 6, 86.2 gaṅgainam atyajanmerau vahnikuṇḍe harājñayā //
KSS, 4, 2, 57.1 tataś cādhaḥ sthitastatra krīḍan gauryā samaṃ haraḥ /
KSS, 4, 2, 79.1 tāvat tatra sarastīragataṃ pūjayituṃ haram /
KSS, 4, 2, 109.2 snātvā sarasi tattīragataṃ haram apūjayat //
KSS, 4, 2, 122.1 astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 5, 3, 66.2 devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ //
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
Kālikāpurāṇa
KālPur, 56, 20.2 gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ //
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 8.1 harasya bhavane jātā haritā ca svabhāvataḥ /
Mukundamālā
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Mātṛkābhedatantra
MBhT, 7, 15.1 namas te devadeveśi namas te harapūjite /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.2 harād indrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ //
MṛgT, Vidyāpāda, 1, 15.1 upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ /
MṛgT, Vidyāpāda, 1, 17.1 iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān /
MṛgT, Vidyāpāda, 10, 4.1 tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 4.0 harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
Narmamālā
KṣNarm, 1, 38.1 sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
Rasahṛdayatantra
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 1, 33.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
Rasamañjarī
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 10, 47.1 śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram /
Rasaprakāśasudhākara
RPSudh, 1, 1.2 jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //
Rasaratnasamuccaya
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 60.2 divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt //
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
Rasaratnākara
RRĀ, V.kh., 1, 68.1 vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ /
Rasendracintāmaṇi
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
Rasārṇava
RArṇ, 6, 2.2 kadācidgirijā devī haraṃ dṛṣṭvā manoharam /
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 12, 125.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
Rājanighaṇṭu
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
RājNigh, Siṃhādivarga, 23.1 dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
Skandapurāṇa
SkPur, 4, 4.1 svayamāgatya deveśo mahābhūtapatirharaḥ /
SkPur, 9, 3.2 tretāgnidīptanetrāya trinetrāya harāya ca //
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 2.2 umāharau tu saṃgamya parasparamaninditau /
SkPur, 20, 69.2 muniḥ sa devamagamatpraṇatārtiharaṃ haram //
SkPur, 21, 5.1 uvāca praṇato bhūtvā praṇatārtiharaṃ haram /
SkPur, 22, 10.1 tatastaṃ vai samādāya hastena bhagavānharaḥ /
SkPur, 22, 22.2 nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ //
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Tantrāloka
TĀ, 9, 3.2 dhṛtikāṭhinyagarimādyavabhāsāddharātmatā //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 14.2 oṃ harāya namaskāraṃ mṛttikāmāharet sudhīḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
ToḍalT, Saptamaḥ paṭalaḥ, 28.2 anāhate mahāpadme kākinīsahito haraḥ //
Ānandakanda
ĀK, 1, 9, 194.1 viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
ĀK, 1, 23, 351.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
Āryāsaptaśatī
Āsapt, 1, 9.2 haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu //
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 2, 142.1 eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ /
Āsapt, 2, 204.1 guṇam āntaram aguṇaṃ vā lakṣmīr gaṅgā ca veda hariharayoḥ /
Āsapt, 2, 303.2 haradehārdhagrathitā nidarśanaṃ pārvatī tatra //
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Āsapt, 2, 620.2 arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva //
Āsapt, 2, 622.2 anubhavati haraśirasy api bhujaṅgapariśīlanaṃ gaṅgā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
ŚivaPur, Dharmasaṃhitā, 4, 12.1 śrutvā harastadvacanaṃ priyāyā utpanna eṣo'dbhutacaṇḍavīryyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 26.1 tato harāt prāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa /
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 11, 21.1 vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
Śusa, 11, 21.1 vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śusa, 23, 34.2 hariharanaragovindāḥ viḍambitā madanacoreṇa //
Śyainikaśāstra
Śyainikaśāstra, 3, 14.1 haramūrtir ivāvasthābhedādekaiva kāminī /
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 16.1 hariharāv ūcatuḥ /
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
GokPurS, 8, 26.1 pure harihare cāsti maṇḍapatritayaṃ nṛpa /
GokPurS, 8, 81.2 ghoreṇa tapasā tasya tutoṣa bhagavān haraḥ //
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 9, 85.2 udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa //
GokPurS, 10, 6.2 liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau //
GokPurS, 10, 8.2 tato harir haraṃ prāha mayā mūlaṃ na lokitam //
GokPurS, 10, 29.1 hara uvāca /
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 harajaḥ harājjāta iti harajaḥ //
Haribhaktivilāsa
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 5, 208.1 harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam /
Kokilasaṃdeśa
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 2.1 guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ /
MuA zu RHT, 1, 1.2, 9.0 sa haro jayati sarvotkarṣeṇa vartate //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 33.2, 4.0 kutaḥ haragaurīsṛṣṭisaṃyogāt //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.2 tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 14.2 uttiṣṭha hara piṅgākṣa mahādeva maheśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 41.2 jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te //
SkPur (Rkh), Revākhaṇḍa, 16, 5.1 sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena /
SkPur (Rkh), Revākhaṇḍa, 20, 76.2 kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.1 hemajāle suvistīrṇe haṃsavatkūjase hara /
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 28, 21.2 sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 38.1 harakopāgninirdagdhāḥ krandante tripure janāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 41.2 dadāha lokānsarvatra harakopaprakopitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 71.1 avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā /
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 2.3 guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara //
SkPur (Rkh), Revākhaṇḍa, 66, 3.1 uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara /
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 83, 25.1 hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram /
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 17.1 kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 18.2 sarvapāpāni naśyanti harasya vacanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 48.2 jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param //
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
SkPur (Rkh), Revākhaṇḍa, 103, 188.1 prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 9.1 devarājastato jñātvā mahāmaithunagaṃ haram /
SkPur (Rkh), Revākhaṇḍa, 111, 13.2 hareṇoktastato vahnirasmākaṃ bījamāvaha //
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 5.1 harakopodbhavāyeti svedajāyātibāhave /
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 186, 10.2 iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 24.2 paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām //
SkPur (Rkh), Revākhaṇḍa, 193, 39.1 namo 'stu te 'bjanābhāya prajāpatikṛte hara /
SkPur (Rkh), Revākhaṇḍa, 198, 5.2 kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 141.1 harakeśavayoḥ snānti jāgare yānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 143.1 śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau /
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 220, 42.2 snātavyaṃ mānavaistatra yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.2 ugrabhairavasaṃtrastaharārtivinivārakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 184.1 koṭyaśvamedhāḍhyaharaḥ tīrthakoṭyadhikāhvayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /