Occurrences

Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 3, 40, 1.3 pinākapāṇir bhagavān sarvapāpaharo haraḥ //
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 108, 15.1 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ /
MBh, 3, 221, 1.3 tadā samprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ /
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 9, 47, 40.1 tataḥ saṃdarśayāmāsa svarūpaṃ bhagavān haraḥ /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 10, 7, 41.2 yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ //
MBh, 12, 201, 19.1 haraśca bahurūpaśca tryambakaśca sureśvaraḥ /
MBh, 13, 15, 1.2 etān sahasraśaścānyān samanudhyātavān haraḥ /
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 66.2 sarvāvāsī śriyāvāsī upadeśakaro haraḥ //
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 17, 117.2 āṣāḍhaśca suṣāḍhaśca dhruvo harihaṇo haraḥ //
Rāmāyaṇa
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 42, 6.2 visasarja tato gaṅgāṃ haro bindusaraḥ prati //
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 29, 11.2 panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ //
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Rām, Utt, 5, 39.1 analaścānilaścaiva haraḥ saṃpātir eva ca /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
Agnipurāṇa
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 18, 43.2 haraś ca bahurūpaś ca tryambakaścāparājitaḥ //
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
Amarakośa
AKośa, 1, 40.1 haraḥ smaraharo bhargas tryambakas tripurāntakaḥ /
Harivaṃśa
HV, 3, 43.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kumārasaṃbhava
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 7, 44.2 viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau //
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kūrmapurāṇa
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 15.1 eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 15, 126.2 nyaṣedhayad ameyātmā kālarūpadharo haraḥ //
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 15, 173.1 jagatyanādirbhagavānameyo haraḥ sahasrākṛtir āvirāsīt /
KūPur, 1, 15, 179.1 sa vāsudevasya vaco niśamya bhagavān haraḥ /
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 92.3 vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ //
KūPur, 1, 30, 18.1 hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
KūPur, 2, 20, 32.2 vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ //
KūPur, 2, 31, 60.1 atha devo mahādevaḥ praṇatārtiharo haraḥ /
KūPur, 2, 31, 73.1 sa devadevatāvākyamākarṇya bhagavān haraḥ /
KūPur, 2, 31, 103.1 praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
KūPur, 2, 34, 75.1 etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
KūPur, 2, 35, 11.2 kālaṃ jaritavān devo yatra bhaktipriyo haraḥ //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 37, 4.2 khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ //
KūPur, 2, 37, 12.1 evaṃ sa bhagavānīśo devadāruvane haraḥ /
KūPur, 2, 37, 82.1 eṣa devo mahādevo hyanādirbhagavān haraḥ /
KūPur, 2, 37, 98.1 tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
KūPur, 2, 39, 68.2 kailāsāccābhiniṣkramya tatra saṃnihito haraḥ //
KūPur, 2, 41, 21.2 paśyatastasya viprarṣerantardhānaṃ gato haraḥ //
Liṅgapurāṇa
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 15, 2.1 anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ /
LiPur, 1, 19, 10.1 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim /
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 63, 21.1 haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 97.1 nimittastho nimittaṃ ca nandir nandikaro haraḥ /
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 65, 143.1 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ /
LiPur, 1, 69, 68.1 uṣyatā vāyubhakṣeṇa putrārthaṃ pūjito haraḥ /
LiPur, 1, 71, 52.2 līlayā devadaityendravibhāgamakaroddharaḥ //
LiPur, 1, 92, 147.1 śrīparvatamanuprāpyadevyā deveśvaro haraḥ /
LiPur, 1, 93, 20.2 prārthitastena bhagavān paramārtiharo haraḥ //
LiPur, 1, 96, 16.2 tatastaṃ bodhayāmāsa vīrabhadro haro harim //
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 96, 103.2 ekādaśātman bhagavānvartate rūpavān haraḥ //
LiPur, 1, 97, 1.3 kathaṃ jaghāna bhagavān bhaganetraharo haraḥ //
LiPur, 1, 98, 27.3 bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ //
LiPur, 1, 98, 65.2 vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ //
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
LiPur, 1, 99, 9.1 prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ /
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 2, 11, 7.1 brahmā haro'pi sāvitrī śaṅkarārdhaśarīriṇī /
LiPur, 2, 27, 104.1 sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ /
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
Matsyapurāṇa
MPur, 5, 29.2 haraśca bahurūpaśca tryambakaśca sureśvaraḥ //
MPur, 22, 14.1 yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ /
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 133, 53.2 sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ //
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 140, 2.2 savittadaḥ savaruṇastripuraṃ prayayau haraḥ //
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 154, 62.1 viraheṇa harastasyā matvā śūnyaṃ jagattrayam /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 452.1 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 156, 35.1 iti cintya harastasyā abhijñānaṃ vidhārayan /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
Nāṭyaśāstra
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 3, 81.2 dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 122.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 33, 25.1 jṛmbhābhibhūtastu haro rathopastha upāviśat /
Śatakatraya
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 11.1 haro yady upadeṣṭā te hariḥ kamalajo 'pi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 395.1 haraḥ smaraharo bhargas tryambakastripurāntakaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
Bhāratamañjarī
BhāMañj, 8, 44.1 tenoṅkārapratodena gṛhīte syandane haraḥ /
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
Garuḍapurāṇa
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
Kathāsaritsāgara
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 2, 3, 32.2 śithilīkṛtakailāsanivāsavyasano haraḥ //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 6, 82.2 khedakopākulāṃ devīm ityuvāca tato haraḥ //
KSS, 4, 2, 57.1 tataś cādhaḥ sthitastatra krīḍan gauryā samaṃ haraḥ /
KSS, 4, 2, 122.1 astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 4.1 tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
Rasaratnasamuccaya
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
Rasaratnākara
RRĀ, V.kh., 1, 68.1 vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ /
Rājanighaṇṭu
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
Skandapurāṇa
SkPur, 4, 4.1 svayamāgatya deveśo mahābhūtapatirharaḥ /
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 22, 10.1 tatastaṃ vai samādāya hastena bhagavānharaḥ /
SkPur, 22, 22.2 nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
ToḍalT, Saptamaḥ paṭalaḥ, 28.2 anāhate mahāpadme kākinīsahito haraḥ //
Ānandakanda
ĀK, 1, 9, 194.1 viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
Āryāsaptaśatī
Āsapt, 2, 142.1 eko haraḥ priyādharaguṇavedī diviṣado 'pare mūḍhāḥ /
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 12.1 śrutvā harastadvacanaṃ priyāyā utpanna eṣo'dbhutacaṇḍavīryyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
GokPurS, 8, 81.2 ghoreṇa tapasā tasya tutoṣa bhagavān haraḥ //
GokPurS, 10, 29.1 hara uvāca /
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 9.0 sa haro jayati sarvotkarṣeṇa vartate //
MuA zu RHT, 1, 1.2, 23.3 rasendro haro rogānnarakuñjaravājinām //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.2 tīrthāni ca pṛthagbrūhi yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 76.2 kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 21.2 sthānaṃ kṛtvā tu vaiśākhaṃ nibhṛtaṃ saṃsthito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 84, 15.2 tato devaiḥ samaṃ devastattīrthamagamaddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 17.1 kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 10.2 iti dattvā varaṃ tasmā antardhānaṃ gato haraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 5.2 kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 42.2 snātavyaṃ mānavaistatra yatra saṃnihito haraḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /