Occurrences

Mahābhārata
Agnipurāṇa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 1, 197, 29.4 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā /
Agnipurāṇa
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
AgniPur, 3, 17.2 strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya //
Kumārasaṃbhava
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
Kūrmapurāṇa
KūPur, 1, 25, 30.2 ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu //
Matsyapurāṇa
MPur, 154, 252.1 sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ /
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
MPur, 156, 38.1 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram /
Viṣṇupurāṇa
ViPur, 5, 4, 4.1 kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
Garuḍapurāṇa
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
Āryāsaptaśatī
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 13.2 hareṇoktastato vahnirasmākaṃ bījamāvaha //
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //