Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 38.2 subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam //
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 71.9 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca /
MBh, 1, 2, 93.1 haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane /
MBh, 1, 199, 11.17 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ /
MBh, 1, 211, 22.1 prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate /
MBh, 1, 213, 29.2 ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu /
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 3, 257, 8.2 tad dāraharaṇaṃ prāptam asmābhiravitarkitam //
MBh, 3, 263, 23.1 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau /
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 3, 277, 1.3 haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām //
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 155, 11.2 rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā //
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 5, 173, 10.3 haraṇaṃ ca visargaṃ ca śālvena ca visarjanam //
MBh, 7, 39, 5.1 pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām /
MBh, 7, 41, 11.2 draupadīharaṇe yat tad bhīmasenena nirjitaḥ /
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 107, 10.1 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ /
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca yā /
MBh, 9, 4, 9.2 na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā //
MBh, 9, 30, 66.3 tvayā vinikṛtā rājan rājyasya haraṇena ca //
MBh, 9, 55, 21.1 sabhāyām avahāsasya sarvasvaharaṇasya ca /
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 139, 54.2 caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ //
MBh, 12, 152, 7.3 haraṇaṃ paravittānāṃ paradārābhimarśanam //
MBh, 12, 159, 33.1 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 14, 11, 7.3 dharāharaṇadurgandho viṣayaḥ samapadyata //