Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 20, 8.0 prasahya haraṇād rākṣasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 11, 1.0 yathaitaddhute baliharaṇam //
BaudhGS, 1, 12, 1.11 yathaitaddhute baliharaṇam //
BaudhGS, 1, 12, 2.1 yathaitaddhute baliharaṇam /
BaudhGS, 2, 8, 1.1 atha baliharaṇam //
BaudhGS, 2, 9, 25.1 baliharaṇaṃ vyākhyātam //
BaudhGS, 2, 12, 4.0 atha baliharaṇam //
BaudhGS, 2, 12, 19.0 atha baliharaṇam //
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
BaudhGS, 3, 9, 1.1 baliharaṇānukṛtir utsargaḥ //
BaudhGS, 3, 10, 1.0 baliharaṇānukṛtir eva sarpabaliḥ //
BaudhGS, 3, 14, 1.4 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 3, 14, 1.5 baliharaṇānukṛtir utsargaḥ /
BaudhGS, 3, 14, 2.9 baliharaṇānukṛtir utsargaḥ /
BaudhGS, 3, 14, 2.10 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 2, 3, 2.1 āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca //
GautDhS, 2, 3, 25.1 śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam //
GautDhS, 2, 4, 17.1 haraṇe narakaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 3, 9, 1.0 āgrahāyaṇyāṃ baliharaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Kauśikasūtra
KauśS, 9, 6, 1.1 tayor baliharaṇam //
KauśS, 11, 1, 22.0 teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 8.0 triruktāyāṃ yathāvedi haraṇam //
KātyŚS, 10, 6, 24.0 atra vā bhakṣaṇaṃ pātraharaṇasāmarthyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 12.0 adattaharaṇaṃ pratiṣiddham //
Mānavagṛhyasūtra
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 2.0 viśvebhyo devebhyo baliharaṇaṃ bhūtagṛhyebhya ākāśāya ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 9.0 prasahya yatkanyāharaṇaṃ sa rākṣasaḥ //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
Vasiṣṭhadharmasūtra
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 17, 19.0 baliharaṇasyānte yāmāśiṣam icchet tām āśāsīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 3.1 svāhetyatha baliharaṇam //
Arthaśāstra
ArthaŚ, 2, 8, 20.1 teṣāṃ haraṇopāyāścatvāriṃśat //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 10, 56.1 vadhaḥ parikleśo 'rthaharaṇaṃ daṇḍaḥ /
ArthaŚ, 2, 14, 18.1 tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaśceti haraṇopāyāḥ //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 65.0 saptamīhāriṇau dharmye 'haraṇe //
Carakasaṃhitā
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Nid., 2, 16.1 vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Mahābhārata
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 38.2 subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam //
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 71.9 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca /
MBh, 1, 2, 93.1 haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane /
MBh, 1, 199, 11.17 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ /
MBh, 1, 211, 22.1 prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate /
MBh, 1, 213, 29.2 ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu /
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 3, 257, 8.2 tad dāraharaṇaṃ prāptam asmābhiravitarkitam //
MBh, 3, 263, 23.1 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau /
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 3, 277, 1.3 haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām //
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 155, 11.2 rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā //
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 5, 173, 10.3 haraṇaṃ ca visargaṃ ca śālvena ca visarjanam //
MBh, 7, 39, 5.1 pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām /
MBh, 7, 41, 11.2 draupadīharaṇe yat tad bhīmasenena nirjitaḥ /
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 107, 10.1 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ /
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca yā /
MBh, 9, 4, 9.2 na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā //
MBh, 9, 30, 66.3 tvayā vinikṛtā rājan rājyasya haraṇena ca //
MBh, 9, 55, 21.1 sabhāyām avahāsasya sarvasvaharaṇasya ca /
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 139, 54.2 caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ //
MBh, 12, 152, 7.3 haraṇaṃ paravittānāṃ paradārābhimarśanam //
MBh, 12, 159, 33.1 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 14, 11, 7.3 dharāharaṇadurgandho viṣayaḥ samapadyata //
Manusmṛti
ManuS, 3, 33.2 prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 8, 324.1 mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 327.2 mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca //
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
Rāmāyaṇa
Rām, Bā, 3, 12.2 mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā //
Rām, Bā, 3, 23.2 pratiplavanam evātha madhūnāṃ haraṇaṃ tathā //
Rām, Ār, 2, 19.2 pitur vināśāt saumitre svarājyaharaṇāt tathā //
Rām, Ār, 34, 20.1 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 47, 36.1 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama /
Rām, Ār, 51, 6.2 striyāś ca haraṇaṃ nīca rahite ca parasya ca //
Rām, Ki, 1, 4.2 bharatasya ca duḥkhena vaidehyā haraṇena ca //
Rām, Ki, 10, 23.1 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ /
Rām, Ki, 35, 19.2 sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam //
Rām, Ki, 55, 13.2 haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ //
Rām, Ki, 58, 6.1 śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam /
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 18, 5.2 gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā //
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 74, 20.1 parasvānāṃ ca haraṇaṃ paradārābhimarśanam /
Rām, Yu, 113, 8.1 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā /
Agnipurāṇa
AgniPur, 4, 12.2 uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 12, 11.2 sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
Amarakośa
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 8.2 ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām //
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
AHS, Nidānasthāna, 15, 32.1 śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 165.1 nivṛttāya ca te tasmai bhāruṇḍaharaṇādikam /
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 6, 221.1 tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata //
DKCar, 2, 7, 15.0 ādiśa alaṃ kālaharaṇena ityanaṃsīt //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kātyāyanasmṛti
KātySmṛ, 1, 26.1 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 94.2 abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe //
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
Kāvyādarśa
KāvĀ, 1, 29.1 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
Kāvyālaṃkāra
KāvyAl, 1, 27.2 kanyāharaṇasaṃgrāmavipralambhodayānvitā //
Kūrmapurāṇa
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 2, 33, 1.2 manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
Liṅgapurāṇa
LiPur, 2, 21, 67.1 pūjāsamprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā /
Matsyapurāṇa
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 148, 37.1 tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram /
MPur, 151, 1.3 saraghā iva mākṣīkaharaṇe sarvatodiśam //
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 14, 7.1 vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane /
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 19, 30.1 śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 3, 4.2 prabhāṣaṇāgraharaṇāv ṛtucaryātha yāntrikaḥ //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Tantrākhyāyikā
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
Viṣṇupurāṇa
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
Viṣṇusmṛti
ViSmṛ, 24, 25.1 yuddhaharaṇena rākṣasaḥ //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 2, 155.2 kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ //
YāSmṛ, 2, 187.2 sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet //
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
YāSmṛ, 3, 230.1 aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā /
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
Bhāratamañjarī
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 5, 62.2 haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ //
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
BhāMañj, 13, 1676.1 pippalastailaharaṇāt phalastainyātpipīlakaḥ /
BhāMañj, 17, 26.1 strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Garuḍapurāṇa
GarPur, 1, 3, 6.2 devānvijitya garuḍo hyamṛtāharaṇaṃ tathā //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 105, 8.2 aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
GarPur, 1, 143, 18.2 rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi //
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
GarPur, 1, 166, 30.2 śirasā bhāraharaṇādatihāsyaprabhāṣaṇāt //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Rākṣasalakṣaṇa, 4.0 krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam //
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Hitopadeśa
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 92.1 aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
Kathāsaritsāgara
KSS, 5, 2, 235.1 divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 122.2 saṃtates tu vināśāya sampado haraṇāya ca //
Narmamālā
KṣNarm, 1, 43.2 sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ //
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 118.1 yogī haraṇacintāsu prayogī bhūrjayojane /
KṣNarm, 1, 122.1 sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
KṣNarm, 3, 53.1 sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 55.0 praharaṇānām ā samantāddharaṇam //
Rasahṛdayatantra
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
Rasaratnākara
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
Rasendracintāmaṇi
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 7, 9.2 prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //
Rājanighaṇṭu
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
Skandapurāṇa
SkPur, 2, 4.2 prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
Tantrāloka
TĀ, 1, 316.1 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
Ānandakanda
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
Śukasaptati
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.7 tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 2.0 prasavyam ātmano vaśāyāś cāntareṇa ulmukaharaṇaṃ niḥsālām iti sūktena //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /
SkPur (Rkh), Revākhaṇḍa, 159, 13.1 kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ /
Sātvatatantra
SātT, 4, 26.1 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā /
SātT, 4, 27.1 bhagavadgātranirmālyaharaṇaṃ śirasā tathā /
SātT, 7, 50.2 viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama /