Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Sarvāṅgasundarā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 8.0 prasahya haraṇād rākṣasaḥ //
Mahābhārata
MBh, 1, 2, 38.2 subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam //
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
Rāmāyaṇa
Rām, Ār, 2, 19.2 pitur vināśāt saumitre svarājyaharaṇāt tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 32.1 śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
Daśakumāracarita
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
Nāradasmṛti
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
Yājñavalkyasmṛti
YāSmṛ, 1, 61.2 rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt //
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 95, 10.2 rākṣaso yuddhaharaṇātpaiśācaḥ kanyakāchalāt //
GarPur, 1, 166, 30.2 śirasā bhāraharaṇādatihāsyaprabhāṣaṇāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 13.1 kunakhī svarṇaharaṇād duḥścarmā gurutalpagaḥ /