Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Commentary on Amaraughaśāsana
Gṛhastharatnākara
Hitopadeśa
Rasendracintāmaṇi
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 4, 17.1 haraṇe narakaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Arthaśāstra
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 65.0 saptamīhāriṇau dharmye 'haraṇe //
Carakasaṃhitā
Ca, Nid., 2, 16.1 vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate /
Mahābhārata
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 7, 41, 11.2 draupadīharaṇe yat tad bhīmasenena nirjitaḥ /
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
Manusmṛti
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 8, 324.1 mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 327.2 mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca //
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
Rāmāyaṇa
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 8.2 ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām //
Matsyapurāṇa
MPur, 151, 1.3 saraghā iva mākṣīkaharaṇe sarvatodiśam //
Nāradasmṛti
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 19, 30.1 śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ /
Suśrutasaṃhitā
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Yājñavalkyasmṛti
YāSmṛ, 2, 155.2 kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ //
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
Bhāratamañjarī
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 7, 170.2 sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 4.0 krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam //
Hitopadeśa
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Rasendracintāmaṇi
RCint, 7, 9.2 prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //
Ānandakanda
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
Śukasaptati
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /