Occurrences

Kauśikasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kauśikasūtra
KauśS, 11, 5, 7.1 tad udgatoṣmahartāro dāsā bhuñjate //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 4.0 hartāraś ca //
Carakasaṃhitā
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Mahābhārata
MBh, 3, 105, 13.2 nādhyagacchanta turagam aśvahartāram eva ca //
MBh, 3, 105, 15.2 na cāśvam adhigacchāmo nāśvahartāram eva ca //
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 8, 30, 27.2 yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ //
MBh, 8, 30, 63.2 tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya //
MBh, 8, 30, 64.1 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā /
MBh, 13, 14, 63.2 suparṇaṃ somahartāraṃ tapasotpādayiṣyatha //
MBh, 13, 60, 19.1 arakṣitāraṃ hartāraṃ viloptāram adāyakam /
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 63.1 sasyasyānyasya hartā ca mohājjantur acetanaḥ /
Manusmṛti
ManuS, 8, 192.2 tathopanidhihartāram aviśeṣeṇa pārthivaḥ //
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 9, 277.2 hastyaśvarathahartṝṃś ca hanyād evāvicārayan //
Rāmāyaṇa
Rām, Bā, 38, 9.2 hartāraṃ jahi kākutstha hayaś caivopanīyatām //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 39, 8.1 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca /
Rām, Bā, 39, 10.2 aśvahartāram āsādya kṛtārthāś ca nivartatha //
Rām, Bā, 40, 8.2 pitṝn sa paripapraccha vājihartāram eva ca //
Rām, Ki, 47, 14.2 hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ //
Rām, Yu, 12, 12.1 sa hi taṃ pratijagrāha bhāryā hartāram āgatam /
Saundarānanda
SaundĀ, 7, 5.1 śokasya hartā śaraṇāgatānāṃ śokasya kartā pratigarvitānām /
Kūrmapurāṇa
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
Liṅgapurāṇa
LiPur, 1, 17, 23.1 bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt /
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 18, 11.2 goptre hartre sadā kartre nidhanāyeśvarāya ca //
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 96, 33.1 viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ /
Matsyapurāṇa
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
Suśrutasaṃhitā
Su, Śār., 5, 47.1 tasmānniḥsaṃśayaṃ jñānaṃ hartrā śalyasya vāñchatā /
Viṣṇupurāṇa
ViPur, 2, 6, 9.1 surāpo brahmahā hartā suvarṇasya ca sūkare /
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 49.2 abhūtaśatrur jagataḥ śokahartā naidāghikaṃ tāpam ivoḍurājaḥ //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
Bhāratamañjarī
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
Garuḍapurāṇa
GarPur, 1, 34, 54.2 kartre hartre sureśāya sarvagāya namonamaḥ //
Rasamañjarī
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
Rasārṇava
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 14, 34.2 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //
RArṇ, 18, 27.2 hartā kartā svayaṃ sākṣāt śāpānugrahakārakaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 105.2 vinālo rogahartā syād vayaḥstambhī sanālakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 17.0 śītavīryatvenaitayoḥ pittahartṛtvāt //
Skandapurāṇa
SkPur, 9, 7.2 namaḥ parvatavāsāya śirohartre ca me purā //
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 9, 32.2 jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
SkPur, 21, 31.2 brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
Ānandakanda
ĀK, 1, 6, 57.2 kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ //
ĀK, 1, 7, 77.2 sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ //
ĀK, 1, 11, 28.2 sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 15, 15.2 ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat //
ĀK, 1, 23, 506.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
ĀK, 1, 23, 626.1 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 4.2 manovākkāyadoṣāṇāṃ hartre 'hipataye namaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 3.1 sahasrakiraṇo devo hartā kartā nirañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 85, 90.2 bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 65.2 hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 178, 12.1 devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 165.2 pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ //